Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 61
    सूक्त - यम, मन्त्रोक्त देवता - अनुष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    इ॒त ए॒तउ॒दारु॑हन्दि॒वस्पृ॒ष्ठान्यारु॑हन्। प्र भू॒र्जयो॒ यथा॑ प॒था द्यामङ्गि॑रसोय॒युः ॥

    स्वर सहित पद पाठ

    इ॒त: । ए॒ते । उत् । आ । अ॒रु॒ह॒न् । दि॒व: । पृ॒ष्ठानि॑ । आ । अ॒रु॒ह॒न् । प्र । भू॒:ऽजय॑: । यथा॑ । पथा॑ । द्याम् । अङ्गि॑रस: । य॒यु: ॥१.६१॥


    स्वर रहित मन्त्र

    इत एतउदारुहन्दिवस्पृष्ठान्यारुहन्। प्र भूर्जयो यथा पथा द्यामङ्गिरसोययुः ॥

    स्वर रहित पद पाठ

    इत: । एते । उत् । आ । अरुहन् । दिव: । पृष्ठानि । आ । अरुहन् । प्र । भू:ऽजय: । यथा । पथा । द्याम् । अङ्गिरस: । ययु: ॥१.६१॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 61

    भाषार्थ -
    (इतः) यहां से (एते) ये अङ्गिरा आदि (उद् आरुहन्) ऊपर को चढ़े। (दिवः) द्युलोक की (पृष्ठानि) पीठों पर (आरुहन) चढ़ गए। (भूर्जयः) रजोगुण और तमोगुण का भर्जन करनेवाले योगी (यथा) जैसे (पथा) योगमार्ग से (द्याम्) द्युलोक तक (प्रययुः) पहुंचे, इसी प्रकार (अङ्गिरसः) नाना विद्याओं के अङ्गों-प्रत्यङ्गों के जाननेवाले वैज्ञानिक, विज्ञानमार्ग द्युलोक तक पहुंचे।

    इस भाष्य को एडिट करें
    Top