अथर्ववेद - काण्ड 20/ सूक्त 17/ मन्त्र 10
गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म्। व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥
स्वर सहित पद पाठगोभि॑: । त॒रे॒म॒ । अम॑तिम् । दु॒:ऽएवा॑म् । यवे॑न । क्षुध॑म् । पु॒रु॒ऽहू॒त॒ । विश्वा॑म् ॥ व॒यम् । राज॑ऽभि: । प्र॒थ॒मा: । धना॑नि । अ॒स्माके॑न । वृ॒जने॑न । ज॒ये॒म॒ ॥१७.१०॥
स्वर रहित मन्त्र
गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम्। वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥
स्वर रहित पद पाठगोभि: । तरेम । अमतिम् । दु:ऽएवाम् । यवेन । क्षुधम् । पुरुऽहूत । विश्वाम् ॥ वयम् । राजऽभि: । प्रथमा: । धनानि । अस्माकेन । वृजनेन । जयेम ॥१७.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 17; मन्त्र » 10
भाषार्थ -
(गोभिः) वेदवाणियों द्वारा हम (दुरेवाम्) दुष्परिणामी (अमतिम्) कुमति को (तरेम) दूर करें। तथा गौओं के सात्विक दूध द्वारा मति को हीनता को दूर करें। और (यवेन) जौ आदि सात्विक अन्नों द्वारा (विश्वां क्षुधम्) सब प्रकार की क्षुधा को दूर करें। तथा (वयम्) हम उपासक (राजभिः) योगिराजों की सहायता द्वारा, तथा (अस्माकेन वृजनेन) निज शक्तियों द्वारा (प्रथमा धनानि) श्रेष्ठ आध्यात्मिक-धनों पर (जयेम) विजय पायें।
टिप्पणी -
[मन्त्र में अभ्यासियों के लिए वेदस्वाध्याय तथा सात्विक खान-पान का विधान किया है।]