अथर्ववेद - काण्ड 20/ सूक्त 24/ मन्त्र 9
त्वां सु॒तस्य॑ पी॒तये॑ प्र॒त्नमि॑न्द्र हवामहे। कु॑शि॒कासो॑ अव॒स्यवः॑ ॥
स्वर सहित पद पाठत्वाम् । सु॒तस्य॑ । पी॒तये॑ । प्र॒त्नम् । इ॒न्द्र॒ । ह॒वा॒म॒हे॒ ॥ कु॒शि॒कास॑: । अ॒व॒स्यव॑: ॥२४.९॥
स्वर रहित मन्त्र
त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे। कुशिकासो अवस्यवः ॥
स्वर रहित पद पाठत्वाम् । सुतस्य । पीतये । प्रत्नम् । इन्द्र । हवामहे ॥ कुशिकास: । अवस्यव: ॥२४.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 24; मन्त्र » 9
भाषार्थ -
(इन्द्र) हे परमेश्वर! (कुशिकासः) भक्ति और योग के विषयों पर प्रकाश डालनेवाले, (अवस्यवः) तथा राग-द्वेष से आत्मरक्षा चाहनेवाले हम उपासक (सुतस्य पीतये) निष्पादित भक्तिरस के पानार्थ (त्वां प्रत्नम्) आप पुराण पुरुष का (हवामहे) आह्वान करते हैं।
टिप्पणी -
[कुशिकः=“क्रं शतेर्वा स्यात् प्रकाशयतिकर्मणः, साधु विक्रोशयिताऽर्थानामिति वा” (निरु০ २.७.२५)। जो वस्तु-तत्त्वों का प्रकाश करे, या सम्यक् प्रकार से पदार्थों की व्याख्या करे, उसे ‘कुशिक’ कहते हैं।]