अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 16
सूक्त - मयोभूः
देवता - ब्रह्मजाया
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मजाया सूक्त
नास्य॒ क्षेत्रे॑ पुष्क॒रिणी॑ ना॒ण्डीकं॑ जायते॒ बिस॑म्। यस्मि॑न्रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ॥
स्वर सहित पद पाठन । अ॒स्य॒ । क्षेत्रे॑ । पु॒ष्क॒रिणी॑ । न । आ॒ण्डीक॑म् । जा॒य॒ते॒ । बिस॑म् । यस्मि॑न् । रा॒ष्ट्रे । नि॒ऽरु॒ध्यते॑ । ब्र॒ह्म॒ऽजा॒या । अचि॑त्त्या ॥१७.१६॥
स्वर रहित मन्त्र
नास्य क्षेत्रे पुष्करिणी नाण्डीकं जायते बिसम्। यस्मिन्राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥
स्वर रहित पद पाठन । अस्य । क्षेत्रे । पुष्करिणी । न । आण्डीकम् । जायते । बिसम् । यस्मिन् । राष्ट्रे । निऽरुध्यते । ब्रह्मऽजाया । अचित्त्या ॥१७.१६॥
अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 16
भाषार्थ -
(न) न (अस्य) इस राजा के (क्षेत्रे) खेत में (पुष्करिणी) कमलों से भरा जलह्रद, (न) न (आण्डीकम् ) कमलफूल, ( न विसम् ) न खाद्य-भिस (जायते) पैदा होता है, (यस्मिन् राष्ट्रे) जिस राष्ट्र में (ब्रह्मजाया) ब्रह्मजाया ( अचित्त्या) अज्ञान-पूर्वक, (निरुध्यते) [प्रचार करने से] रोकी जाती है।
टिप्पणी -
[पुष्करिणी=पुष्कर अर्थात् कमलों से भरा जलह्रद। आण्डीकम् = कमलफूल जिसमें कि कमलडोडे लगे रहते हैं। बिसम् = कमल की जड़, जिसे अग्निपरिपक्व कर खाया जाता है, जिसे कि 'भिस' या 'भे' कहते हैं।]