अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - आत्मा सूक्त
उप॑ ह्वये सु॒दुघां॑ धे॒नुमे॒तां सु॒हस्तो॑ गो॒धुगु॒त दो॑हदेनाम्। श्रेष्ठं॑ स॒वं स॑वि॒ता सा॑विषन्नो॒ऽभीद्धो॑ घ॒र्मस्तदु॒ षु प्र वो॑चत् ॥
स्वर सहित पद पाठउप॑ । ह्व॒ये॒ । सु॒ऽदुघा॑म् । धे॒नुम् । ए॒ताम् । सु॒ऽहस्त॑: । गो॒ऽधुक् । उ॒त । दो॒ह॒त् । ए॒ना॒म् । श्रेष्ठ॑म् । स॒वम् । स॒वि॒ता । सा॒वि॒ष॒त् । न॒: । अ॒भिऽइ॑ध्द: । घ॒र्म: । तत् । ऊं॒ इति॑ । सु । प्र । वो॒च॒त् ॥१५.४॥
स्वर रहित मन्त्र
उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम्। श्रेष्ठं सवं सविता साविषन्नोऽभीद्धो घर्मस्तदु षु प्र वोचत् ॥
स्वर रहित पद पाठउप । ह्वये । सुऽदुघाम् । धेनुम् । एताम् । सुऽहस्त: । गोऽधुक् । उत । दोहत् । एनाम् । श्रेष्ठम् । सवम् । सविता । साविषत् । न: । अभिऽइध्द: । घर्म: । तत् । ऊं इति । सु । प्र । वोचत् ॥१५.४॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 4
भाषार्थ -
(एताम्) इस (सुदुघाम्) सुगमता से दोही जाने वाली (धेनुम्) दुधारु वेदवाणी रूपी गौ को (उपहुये) मैं आदर पूर्वक स्वीकार करता हूं, (सुहस्तः) स्वच्छ हाथों वाला (गोधुग्) वेदवाणी रूपी गौ का दोहने वाला (एनाम्) इसे (दोहत्) दोहता है। (सविता) प्रेरणाप्रद परमेश्वर (नः) हमें (श्रेष्ठम्, सवम्) श्रेष्ठ प्रेरणा (साविषत्) देवे, तथा (धर्मः) दिन के सदृश (अभीद्धः) प्रकाशमान परमेश्वर (तद्) उस वैदिक ज्ञान का (सु) उत्तमतया (प्रवोचत्) प्रवचन करे।
टिप्पणी -
[उपहूये= वेदस्वाध्यायी वेद का स्वयं स्वाध्याय करता है, परन्तु परमेश्वर से श्रेष्ठ प्रेरणाओं और ज्ञान की प्राप्ति सब के लिये हो, ऐसी प्रार्थना करता है। कितना उत्तम आदर्श है। सुहस्तः= चतुष्पाद् गौ को दोहने के लिये दोग्धा के हाथ स्वच्छ होने चाहिये । वेदवाणी को दोहने के लिये भी हाथ शुभ कर्मो के करने वाले चाहियें। धेनु= धेट् पाने, दूध पिला सकने वाली दुधारु चतुष्पाद् गौ। तथा “धेनुः वाङ्नाम" (निघं० १।११)। गोधुक्, गौः- चतुष्पाद् गौः। तथा "गौः वाङ्नाम" (निघं० १।११)। वेदवाणी भी चार वेदों द्वारा चतुष्पाद है, चतुर्विध पदों वाली है। "घर्मः अहर्नाम" (निघं० १।९)]।