अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - जगती
सूक्तम् - आत्मा सूक्त
अ॒यं स शि॑ङ्क्ते॒ येन॒ गौर॒भीवृ॑ता॒ मिमा॑ति मा॒युं ध्व॒सना॒वधि॑ श्रि॒ता। सा चि॒त्तिभि॒र्नि हि च॒कार॒ मर्त्या॑न्वि॒द्युद्भव॑न्ती॒ प्रति॑ व॒व्रिमौ॑हत ॥
स्वर सहित पद पाठअ॒यम् । स: । शि॒ङ्क्ते॒ । येन॑ । गौ: । अ॒भिऽवृ॑ता । मिमा॑ति । मा॒युम् । ध्व॒सनौ॑ । अधि॑ । श्रि॒ता । सा । चि॒त्तिऽभि॑: । नि । हि । च॒कार॑ । मर्त्या॑न् । वि॒ऽद्युत् । भव॑न्ती । प्रति॑ । व॒व्रिम् । औ॒ह॒त॒ ॥१५.७॥
स्वर रहित मन्त्र
अयं स शिङ्क्ते येन गौरभीवृता मिमाति मायुं ध्वसनावधि श्रिता। सा चित्तिभिर्नि हि चकार मर्त्यान्विद्युद्भवन्ती प्रति वव्रिमौहत ॥
स्वर रहित पद पाठअयम् । स: । शिङ्क्ते । येन । गौ: । अभिऽवृता । मिमाति । मायुम् । ध्वसनौ । अधि । श्रिता । सा । चित्तिऽभि: । नि । हि । चकार । मर्त्यान् । विऽद्युत् । भवन्ती । प्रति । वव्रिम् । औहत ॥१५.७॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 7
भाषार्थ -
(अयम्, सः) यह वह दृश्यमान मेघ (शिङ्क्ते) अव्यक्त गर्जना करता है, (येन) जिस मेघ द्वारा (अभीवृता) घिरी हुई, और (ध्वसनौ अधि) अवस्रंसन करने वाले अर्थात् बरसने वाले मेघ में (श्रिता) आश्रय पाई हुई (गौः) अन्तरिक्षस्था वाणी (मिमाति) शब्द करती है। (सा) वह वाणी (विद्युत् भवन्ती) विद्युत् रूप होती हुई (वव्रिम्, प्रति औहत) रूप का वहन करती अर्थात् धारण करती है, और (चित्तिभिः) चेतावने वाले शब्दों के द्वारा (मर्त्यान्) मनुष्यों को (नि चकार) शक्ति की दृष्टि से नीचा करती है।
टिप्पणी -
[ध्वसनौ= ध्वंसु अवस्रंसने (भ्वादिः)। शिङ्क्ते= शिजि अव्यक्ते शब्दे (अदादिः)। नि चकार= निकृतान् करोति, अपमानित करती है। वव्रिः रूपनाम (निघं० ३।७)।