अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 31
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
सूर्य॒श्चक्षु॒र्वातः॑ प्रा॒णं पुरु॑षस्य॒ वि भे॑जिरे। अथा॒स्येत॑रमा॒त्मानं॑ दे॒वाः प्राय॑च्छन्न॒ग्नये॑ ॥
स्वर सहित पद पाठसूर्य॑: । चक्षु॑: । वात॑: । प्रा॒णम् । पुरु॑षस्य । वि । भे॒जि॒रे॒ । अथ॑ । अ॒स्य॒ । इत॑रम् । आ॒त्मान॑म् । दे॒वा: । प्र । अ॒य॒च्छ॒न् । अ॒ग्नये॑ ॥१०.३१॥
स्वर रहित मन्त्र
सूर्यश्चक्षुर्वातः प्राणं पुरुषस्य वि भेजिरे। अथास्येतरमात्मानं देवाः प्रायच्छन्नग्नये ॥
स्वर रहित पद पाठसूर्य: । चक्षु: । वात: । प्राणम् । पुरुषस्य । वि । भेजिरे । अथ । अस्य । इतरम् । आत्मानम् । देवा: । प्र । अयच्छन् । अग्नये ॥१०.३१॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 31
Translation -
The Sun and Wind formed, separate, the eye and vital breath of man. His other person have the organs bestowed on Agni as a gift.
Footnote -
Other persons: Other parts of the body. Just as light of the Sun predominantly influences the eye, and wind the Pran, so does fire prevail in all other parts of the body.