ऋग्वेद - मण्डल 8/ सूक्त 64/ मन्त्र 2
प॒दा प॒णीँर॑रा॒धसो॒ नि बा॑धस्व म॒हाँ अ॑सि । न॒हि त्वा॒ कश्च॒न प्रति॑ ॥
स्वर सहित पद पाठप॒दा । प॒णी॑न् । अ॒रा॒धसः॑ । नि । बा॒ध॒स्व॒ । म॒हान् । अ॒सि॒ । न॒हि । त्वा॒ । कः । च॒न । प्रति॑ ॥
स्वर रहित मन्त्र
पदा पणीँरराधसो नि बाधस्व महाँ असि । नहि त्वा कश्चन प्रति ॥
स्वर रहित पद पाठपदा । पणीन् । अराधसः । नि । बाधस्व । महान् । असि । नहि । त्वा । कः । चन । प्रति ॥ ८.६४.२
ऋग्वेद - मण्डल » 8; सूक्त » 64; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 44; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 44; मन्त्र » 2
विषयः - N/A
पदार्थः -
हे इन्द्र ! अराधसः=धनसम्पन्नानपि शुभकर्मणो धनादातॄन् । पणीन्=लुब्धान् पुरुषान् । पदानि=निबाधस्व । यतस्त्वं महानसि । हि=यतः । न=न खलु । त्वा=त्वां प्रति कश्चन समर्थोऽस्ति ॥२ ॥