Loading...
ऋग्वेद मण्डल - 8 के सूक्त 64 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 64/ मन्त्र 2
    ऋषिः - प्रगाथः काण्वः देवता - इन्द्र: छन्दः - गायत्री स्वरः - षड्जः

    प॒दा प॒णीँर॑रा॒धसो॒ नि बा॑धस्व म॒हाँ अ॑सि । न॒हि त्वा॒ कश्च॒न प्रति॑ ॥

    स्वर सहित पद पाठ

    प॒दा । प॒णी॑न् । अ॒रा॒धसः॑ । नि । बा॒ध॒स्व॒ । म॒हान् । अ॒सि॒ । न॒हि । त्वा॒ । कः । च॒न । प्रति॑ ॥


    स्वर रहित मन्त्र

    पदा पणीँरराधसो नि बाधस्व महाँ असि । नहि त्वा कश्चन प्रति ॥

    स्वर रहित पद पाठ

    पदा । पणीन् । अराधसः । नि । बाधस्व । महान् । असि । नहि । त्वा । कः । चन । प्रति ॥ ८.६४.२

    ऋग्वेद - मण्डल » 8; सूक्त » 64; मन्त्र » 2
    अष्टक » 6; अध्याय » 4; वर्ग » 44; मन्त्र » 2

    पदार्थः -
    हे इन्द्र ! अराधसः=धनसम्पन्नानपि शुभकर्मणो धनादातॄन् । पणीन्=लुब्धान् पुरुषान् । पदानि=निबाधस्व । यतस्त्वं महानसि । हि=यतः । न=न खलु । त्वा=त्वां प्रति कश्चन समर्थोऽस्ति ॥२ ॥

    इस भाष्य को एडिट करें
    Top