Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 7/ मन्त्र 2
    ऋषिः - पुनर्वत्सः काण्वः देवता - मरूतः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    यद॒ङ्ग त॑विषीयवो॒ यामं॑ शुभ्रा॒ अचि॑ध्वम् । नि पर्व॑ता अहासत ॥

    स्वर सहित पद पाठ

    यत् । अ॒ङ्ग । त॒वि॒षी॒ऽय॒वः॒ । याम॑म् । शुभ्राः॑ । अचि॑ध्वम् । नि । पर्व॑ताः । अ॒हा॒स॒त॒ ॥


    स्वर रहित मन्त्र

    यदङ्ग तविषीयवो यामं शुभ्रा अचिध्वम् । नि पर्वता अहासत ॥

    स्वर रहित पद पाठ

    यत् । अङ्ग । तविषीऽयवः । यामम् । शुभ्राः । अचिध्वम् । नि । पर्वताः । अहासत ॥ ८.७.२

    ऋग्वेद - मण्डल » 8; सूक्त » 7; मन्त्र » 2
    अष्टक » 5; अध्याय » 8; वर्ग » 18; मन्त्र » 2

    पदार्थः -
    अङ्गेति सम्बोधनार्थः । अङ्ग=हे तविषीयवः= “तवषीति बलनाम” तां कामयमानाः=बलयुक्ता वा । हे शुभ्राः=श्वेताः=शुद्धाः प्राणाः । यद्=यदा । यामम्= प्राणायामम् । नियमनकर्तारं परमात्मानं वा । अचिध्वम्=चिनुथ=जानीथ । तदा । पर्वताः=पर्ववन्ति शिरांसि । न्यहासत=ईश्वराभिमुखं गच्छन्ति । ओहाङ् गतौ ॥२ ॥

    इस भाष्य को एडिट करें
    Top