Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 381
ऋषिः - नारदः काण्वः
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - ऐन्द्रं काण्डम्
0
इ꣡न्द्र꣢ सु꣣ते꣢षु꣣ सो꣡मे꣢षु꣣ क्र꣡तुं꣢ पुनीष उ꣣꣬क्थ्य꣢꣯म् । वि꣣दे꣢ वृ꣣ध꣢स्य꣣ द꣡क्ष꣢स्य म꣣हा꣢ꣳ हि षः ॥३८१॥
स्वर सहित पद पाठइ꣡न्द्र꣢꣯ । सु꣣ते꣡षु꣢ । सो꣡मे꣢꣯षु । क्र꣡तु꣢꣯म् । पु꣣नीषे । उक्थ्य꣢꣯म् । वि꣣दे꣢ । वृ꣣ध꣡स्य꣢ । द꣡क्ष꣢꣯स्य । म꣣हा꣢न् । हि । सः ॥३८१॥
स्वर रहित मन्त्र
इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यम् । विदे वृधस्य दक्षस्य महाꣳ हि षः ॥३८१॥
स्वर रहित पद पाठ
इन्द्र । सुतेषु । सोमेषु । क्रतुम् । पुनीषे । उक्थ्यम् । विदे । वृधस्य । दक्षस्य । महान् । हि । सः ॥३८१॥
सामवेद - मन्त्र संख्या : 381
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 4;
Acknowledgment
विषय - इंद्र नावाने परमेश्वराचे महत्त्व वर्णित आहे -
शब्दार्थ -
हे (इंद्र) परमैश्वर्यवान दुःखविदारक परमेश्वर, (सोमेषु) आम्हा (उपासकांच्या) हृदयात ज्ञानरस, कर्मरस आणि श्रद्धारस (सुतेषु) निष्पादित झाल्यावर आपण (उक्थम्) प्रशंसनीय (क्रतुम्) आमच्या जीवन यज्ञाला (पुनीषे) पवित्र करता. (सः) स आपण आम्हाला (वृधस्य) समृद्ध (दक्षस्य) शक्ती (विदे) प्राप्त करविण्यासाठी (महान् हि) अवश्यमेव, निश्चयाने महान आहात. ।। १।।
भावार्थ - जो माणूस ज्ञानी आणि कर्मण्य होत परमेश्वराची उपासना करतो, परमेश्वर त्याचे जीवन कलंक वा पापरहित करतो आणि उपासकाला आत्मिक बळ प्रदान करतो.।। १।।
इस भाष्य को एडिट करें