Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 459
ऋषिः - परुच्छेपो दैवोदासिः देवता - इन्द्रः छन्दः - अत्यष्टिः स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
0

ए꣡न्द्र꣢ या꣣ह्यु꣡प꣢ नः परा꣣व꣢तो꣣ ना꣡यमच्छा꣢꣯ वि꣣द꣡था꣢नीव꣣ स꣡त्प꣢ति꣣र꣢स्ता꣣ रा꣡जे꣢व꣣ स꣡त्प꣢तिः । ह꣡वा꣢महे त्वा꣣ प्र꣡य꣢स्वन्तः सु꣣ते꣢꣫ष्वा पु꣣त्रा꣢सो꣣ न꣢ पि꣣त꣢रं꣣ वा꣡ज꣢सातये꣣ म꣡ꣳहि꣢ष्ठं꣣ वा꣡ज꣢सातये ॥४५९॥

स्वर सहित पद पाठ

आ꣢ । इ꣣न्द्र । याहि । उ꣡प꣢꣯ । नः । परा꣣व꣢तः । न । अ꣣य꣢म् । अ꣡च्छ꣢꣯ । वि꣣द꣡था꣢नि । इ꣣व । स꣡त्प꣢꣯तिः । सत् । प꣣तिः । अ꣡स्ता꣢꣯ । रा꣡जा꣢꣯ । इ꣣व । स꣡त्प꣢꣯तिः । सत् । प꣣तिः । ह꣡वा꣢꣯महे । त्वा꣣ । प्र꣡य꣢स्वन्तः । सु꣣ते꣡षु꣢ । आ । पु꣣त्रा꣡सः꣢ । पु꣣त् । त्रा꣡सः꣢꣯ । न । पि꣣त꣡र꣢म् । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । म꣡ꣳहि꣢꣯ष्ठम् । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये ॥४५९॥


स्वर रहित मन्त्र

एन्द्र याह्युप नः परावतो नायमच्छा विदथानीव सत्पतिरस्ता राजेव सत्पतिः । हवामहे त्वा प्रयस्वन्तः सुतेष्वा पुत्रासो न पितरं वाजसातये मꣳहिष्ठं वाजसातये ॥४५९॥


स्वर रहित पद पाठ

आ । इन्द्र । याहि । उप । नः । परावतः । न । अयम् । अच्छ । विदथानि । इव । सत्पतिः । सत् । पतिः । अस्ता । राजा । इव । सत्पतिः । सत् । पतिः । हवामहे । त्वा । प्रयस्वन्तः । सुतेषु । आ । पुत्रासः । पुत् । त्रासः । न । पितरम् । वाजसातये । वाज । सातये । मꣳहिष्ठम् । वाजसातये । वाज । सातये ॥४५९॥

सामवेद - मन्त्र संख्या : 459
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment

शब्दार्थ -
हे (इन्द्र) परमैश्वर्यवान परमेश्वर आणि हे विद्यारूप ऐश्वर्याने समृद्ध असलेले आचार्य, (अयम्) हे आपण (नः यच्छ) आमच्याकडे (उप आ याहि) या, (परावतः न) जसे कोणी दुरून जवळ येतो, तसे जवळ या अथवा जसे (सत्पतिः) श्रेष्ठ गृहपती (विदथान् इव) यज्ञसाठी येतो तसे तुम्ही लवकर या. जसे (सत्यतिः) सज्जनांचा पालक (राजा) राजा (अस्ता इव) राजदरबारी येतो, तसे तुम्ही या. (प्रयस्वन्तः) प्रयत्न करणारे आम्ही (त्वा) तुम्हाला (सुतेषु) आनंद रस, वीर रस आणि विद्या रस पिण्यासाठी (आ हवामहे) बोलावत आहो. जसे (पुत्रासः न) पुत्र (पितरम्) वडिलाला (वाजसातये) अन्न आदींच्या प्राप्तीसाठी हाक मारतात, त्याचप्रमो (मंहिष्टम्) धन, शक्ती, विद्या आदी वस्तू भरपूर देणाऱ्या तुम्हाला आम्ही (उपासक वा विद्यार्थी) (वाजसातये) धन, बळ, विद्या आदींच्या प्राप्तीसाठी बोलावत आहोत. (मनात प्रार्थना करीत आहोत.)।। ३।।

भावार्थ - जगदीश्वर आणि गुरुजन ज्याला अनुकूल होतात, तो सर्व संकटे दूर सारून उत्कृष्ट ऐश्वर्य प्राप्त करतो.।। ३।।

इस भाष्य को एडिट करें
Top