Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 488
ऋषिः - बृहन्मतिराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
0

पु꣣नानो꣡ अ꣢क्रमीद꣣भि꣢꣫ विश्वा꣣ मृ꣢धो꣣ वि꣡च꣢र्षणिः । शु꣣म्भ꣢न्ति꣣ वि꣡प्रं꣢ धी꣣ति꣡भिः꣢ ॥४८८॥

स्वर सहित पद पाठ

पु꣣नानः꣢ । अ꣣क्रमीत् । अभि꣢ । वि꣡श्वाः꣢꣯ । मृ꣡धः꣢꣯ । वि꣡च꣢꣯र्षणिः । वि । च꣣र्षणिः । शुम्भ꣡न्ति꣢ । वि꣡प्र꣢꣯म् । वि । प्र꣢꣯म् । धीति꣡भिः ॥४८८॥


स्वर रहित मन्त्र

पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः । शुम्भन्ति विप्रं धीतिभिः ॥४८८॥


स्वर रहित पद पाठ

पुनानः । अक्रमीत् । अभि । विश्वाः । मृधः । विचर्षणिः । वि । चर्षणिः । शुम्भन्ति । विप्रम् । वि । प्रम् । धीतिभिः ॥४८८॥

सामवेद - मन्त्र संख्या : 488
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment

शब्दार्थ -
(पुनान्ः) मनाला पवित्र करीत (विचर्षणिः) तो सर्वद्रष्टा परमेश्वर (विश्वाः मृधः) काम, क्रोध आदी सर्व संग्राम करणाऱ्या सैन्यावर वा हिंसक वृत्तींवर (अभि अक्रमीत्) आक्रमण करतो (उपासकांच्या या दुष्ट प्रवृत्तींना विनष्ट करतो) त्या (विप्रम्) मेधावी परमेश्वराला उपासकजन (धीतिभिः) ध्यानद्वारे (शुम्भन्ति) आपल्या हृदयात स्थापित करून हृदयास सुशोभित करतात.।। २।।

भावार्थ - साधकाने, उपासकाने त्याचे ध्यान केल्यानंतर तो परमेश्वर साधकाच्या मार्गातील विघ्नभूत सर्व आसुरी सेनांना पराजित करतो आणि साधकाच्या चित्तास पवित्र करतो.।। २।।

इस भाष्य को एडिट करें
Top