Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 492
ऋषिः - निध्रुविः काश्यपः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
0
अ꣣पघ्न꣡न्प꣢वसे꣣ मृ꣡धः꣢ क्रतु꣣वि꣡त्सो꣢म मत्स꣣रः꣢ । नु꣣द꣡स्वादे꣢꣯वयुं꣣ ज꣡न꣢म् ॥४९२॥
स्वर सहित पद पाठअ꣣पघ्न꣢न् । अ꣣प । घ्न꣢न् । प꣣वसे । मृ꣡धः꣢꣯ । क्र꣣तुवि꣢त् । क्र꣣तु । वि꣢त् । सो꣣म । मत्सरः꣢ । नु꣣द꣡स्व꣢ । अ꣡दे꣢꣯वयुम् । अ । दे꣣वयुम् । ज꣡न꣢꣯म् ॥४९२॥
स्वर रहित मन्त्र
अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः । नुदस्वादेवयुं जनम् ॥४९२॥
स्वर रहित पद पाठ
अपघ्नन् । अप । घ्नन् । पवसे । मृधः । क्रतुवित् । क्रतु । वित् । सोम । मत्सरः । नुदस्व । अदेवयुम् । अ । देवयुम् । जनम् ॥४९२॥
सामवेद - मन्त्र संख्या : 492
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment
विषय - सोम परमेश्वराला प्रार्थना
शब्दार्थ -
हे (सोम) आनंद रसागार परमेश्वर, आपण (मृधः) आमचे विरोधी असलेले काम, क्रोध आदी शत्रूंना (अपघ्रन्) ठार करीत (पवसे) आम्हाला पवित्र करता. (क्रतुवित्) तुम्ही बुद्धीप्रदाता व कर्मप्रेरक असून (मत्सरः) आनंद प्रदाता आहात. (अदेवयुम्) दिव्य गुणांची इच्छा न करणाऱ्या (जनम्) मनुष्यालाही तुम्ही (नुदस्व) दिव्य गुण प्राप्तीसाठी प्रेरित करा.।। ६।।
भावार्थ - आनंद रसाचा कोष असलेल्या परमेश्वराच्या सत्प्रेरणेमुळे अपावन व्यक्ती पावन होतात आणि अदिव्य (सामाय) मनुष्यही अदिव्य (असामान्य) होतो.।। ६।।
इस भाष्य को एडिट करें