Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 517
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - पावमानं काण्डम्
0

मृ꣣ज्य꣡मा꣢नः सुहस्त्या समु꣣द्रे꣡ वाच꣢꣯मिन्वसि । र꣣यिं꣢ पि꣣श꣡ङ्गं꣢ बहु꣣लं꣡ पु꣢रु꣣स्पृ꣢हं꣣ प꣡व꣢माना꣣꣬भ्य꣢꣯र्षसि ॥५१७॥

स्वर सहित पद पाठ

मृ꣣ज्य꣡मा꣢नः । सु꣣हस्त्या । सु । हस्त्य । समुद्रे꣢ । स꣣म् । उद्रे꣢ । वा꣡च꣢꣯म् । इ꣣न्वसि । रयि꣢म् । पि꣣श꣡ङ्ग꣢म् । ब꣣हुल꣢म् । पु꣣रुस्पृ꣡ह꣢म् । पु꣣रु । स्पृ꣡ह꣢꣯म् । प꣡व꣢꣯मान । अ꣣भि꣢ । अ꣣र्षसि ॥५१७॥


स्वर रहित मन्त्र

मृज्यमानः सुहस्त्या समुद्रे वाचमिन्वसि । रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥५१७॥


स्वर रहित पद पाठ

मृज्यमानः । सुहस्त्या । सु । हस्त्य । समुद्रे । सम् । उद्रे । वाचम् । इन्वसि । रयिम् । पिशङ्गम् । बहुलम् । पुरुस्पृहम् । पुरु । स्पृहम् । पवमान । अभि । अर्षसि ॥५१७॥

सामवेद - मन्त्र संख्या : 517
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment

शब्दार्थ -
हे (सुहस्त्य) उत्तर ऐश्वर्यवान रसागार परमेश्वर, हे सोम परमात्मा, (मृज्यमानः) स्तुतीद्वारे अलंकृत झालेले तुम्ही (समुद्रे) उपासकाच्या हृदय अंतरिक्षात (वायम्) सत्य - रूप नाणी (इन्नसि) प्रेरित करता (उपासकाला सत्य भाषण व सत्याचाराची प्रेरणा करता) हे (पवमान) पावित्र्यदाता परमेश्वर, तुम्ही (बहुलम्) अनेकांद्वारे (पुरुस्पृहम्) अत्यंत वांदनीय असून (पिशड्गं रयिम्) पिवले धन म्हणजे स्वर्ण अथवा तेजोमय आध्यात्मिक धन म्हणजे सत्य, अहिंसा आदी (अभ्यर्षसि) उपासकाला प्रदान करता. ।। ७ ।।

भावार्थ - सर्वांच्या हृदयस्तानी असलेला परमेश्वर सर्वांना सतत दिव्य संदेश देत असतो, तोच माणसाचे जीवन पवित्र करीत माणसाला तेजोमय आध्यात्मिक व भौतिीक धन देत असतो. ।। ७ ।।

इस भाष्य को एडिट करें
Top