Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 537
ऋषिः - कर्णश्रुद्वासिष्ठः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - पावमानं काण्डम्
0

त꣢क्ष꣣द्य꣢दी꣣ म꣡न꣢सो꣣ वे꣡न꣢तो꣣ वा꣡ग्ज्येष्ठ꣢꣯स्य꣣ ध꣡र्मं꣢ द्यु꣣क्षो꣡रनी꣢꣯के । आ꣡दी꣢माय꣣न्व꣢र꣣मा꣡ वा꣢वशा꣣ना꣢꣫ जुष्टं꣣ प꣡तिं꣢ क꣣ल꣢शे꣣ गा꣢व꣣ इ꣡न्दु꣢म् ॥५३७॥

स्वर सहित पद पाठ

त꣡क्ष꣢꣯त् । य꣡दि꣢꣯ । म꣡न꣢꣯सः । वे꣡न꣢꣯तः । वाक् । ज्ये꣡ष्ठ꣢꣯स्य । ध꣡र्म꣢꣯न् । द्यु꣣क्षोः꣢ । द्यु꣣ । क्षोः꣢ । अ꣡नी꣢꣯के । आत् । ई꣣म् । आयन् । व꣡र꣢꣯म् । आ । वा꣣वशानाः꣢ । जु꣡ष्ट꣢꣯म् । प꣡ति꣢꣯म् । क꣣ल꣡शे꣢ । गा꣡वः꣢꣯ । इ꣡न्दु꣢꣯म् ॥५३७॥


स्वर रहित मन्त्र

तक्षद्यदी मनसो वेनतो वाग्ज्येष्ठस्य धर्मं द्युक्षोरनीके । आदीमायन्वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम् ॥५३७॥


स्वर रहित पद पाठ

तक्षत् । यदि । मनसः । वेनतः । वाक् । ज्येष्ठस्य । धर्मन् । द्युक्षोः । द्यु । क्षोः । अनीके । आत् । ईम् । आयन् । वरम् । आ । वावशानाः । जुष्टम् । पतिम् । कलशे । गावः । इन्दुम् ॥५३७॥

सामवेद - मन्त्र संख्या : 537
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 7;
Acknowledgment

शब्दार्थ -
(यदि) जेव्हा (वेनतः) कामना करणारी वा संकल्पवती (मनसः) मनाची (वाक्) वाणी स्तुतिगायकाला (ज्येष्ठस्य) सर्वांहून महान परमेश्वराच्या (धर्मन्) धर्मात म्हणजे गुण - समूहात आणि (द्युक्षोः) दीप्ती- निवासक परमेश्वर (अनीके) जवळ (तक्षत्) नेते (आत्) त्यानंतरच (आ वावशानाः) पुन्हा पुन्हा अत्यंत प्रेमाने (गावः) सतोताजन (ईम्) या (वरम्) वरणीय वा श्रेष्ठ (जुष्टम्) प्रिय (पतिम्) शरीराचा जो पालक वा स्वामी त्या (इन्दुम्) तेजोमय वा चंद्रवत् शीतल जीवात्म्याला (कलशे) सोळा कलांनी युक्त परमात्म रूप द्रोणकल (आयन्) नेतो (आत्मा परमात्म्याच्या स्तुतीत तल्लीन होतो.)।। ५।।

भावार्थ - मनाचा संकल्प वा दृढ निशळ्चय असल्यासच आत्मा परमेश्वराला प्राप्त करू शकतो.।। ५।।

इस भाष्य को एडिट करें
Top