Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 541
ऋषिः - कुत्स आङ्गिरसः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - पावमानं काण्डम्
0

अ꣡या꣢ प꣣वा꣡ प꣢वस्वै꣣ना꣡ वसू꣢꣯नि माꣳश्च꣣त्व꣡ इ꣢न्दो꣣ स꣡र꣢सि꣣ प्र꣡ ध꣢न्व । ब्र꣣ध्न꣢श्चि꣣द्य꣢स्य꣣ वा꣢तो꣣ न꣢ जू꣣तिं꣡ पु꣢रु꣣मे꣡धा꣢श्चि꣣त्त꣡क꣢वे꣣ न꣡रं꣢ धात् ॥५४१॥

स्वर सहित पद पाठ

अ꣣या꣢ । प꣣वा꣢ । प꣣वस्व । एना꣢ । व꣡सू꣢꣯नि । माँ꣣श्चत्वे꣢ । इ꣣न्दो । स꣡र꣢꣯सि । प्र । ध꣣न्व । ब्रध्नः꣢ । चि꣣त् । य꣡स्य꣢꣯ । वा꣡तः꣢꣯ । न । जू꣣ति꣢म् । पु꣣रुमे꣡धाः꣢ । पु꣣रु । मे꣡धाः꣢꣯ । चि꣣त् । त꣡क꣢꣯वे । न꣡र꣢꣯म् । धा꣣त् ॥५४१॥


स्वर रहित मन्त्र

अया पवा पवस्वैना वसूनि माꣳश्चत्व इन्दो सरसि प्र धन्व । ब्रध्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् ॥५४१॥


स्वर रहित पद पाठ

अया । पवा । पवस्व । एना । वसूनि । माँश्चत्वे । इन्दो । सरसि । प्र । धन्व । ब्रध्नः । चित् । यस्य । वातः । न । जूतिम् । पुरुमेधाः । पुरु । मेधाः । चित् । तकवे । नरम् । धात् ॥५४१॥

सामवेद - मन्त्र संख्या : 541
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 7;
Acknowledgment

शब्दार्थ -
हे (इन्दो) रसाने आर्द्र करणारे परमेश्वर, आपण (अया) या (पवा) प्रवाहमयी धारेसह (एना) या (वसूभि) सत्य, अहिंसा आदी ऐश्वर्य (पवस्व) आम्हा उपासकांकडे प्रवाहित कर. (मांश्चत्वे) स्तुतिवचनाने परिपूर्ण (सरसि) अशा माझ्या हृदय सरोवरामध्ये (प्रधन्व) उत्तम प्रकारे प्रविष्ट व्हा. (यस्य) ज्यांच्या म्हणजे तुमचा प्रवहित केलेल्या जो (ब्रध्नः) चित्) महान (वातः) वायू (य) ज्याप्रमाणे (जूतिम्) वेग (धात्) धारण करतो, त्याप्रमाणे (पुरुमेधाः चित्) बुद्धिमान स्तोता (तळवे) कर्मयोग पूर्ण करण्यासाठी (नरम्) नेतृत्व गुण (धात्) धारण करतो.।। ९।।

भावार्थ - जसे परमेश्वर - रचित महान वायू तीव्र वेग धारण करतो, तसेच परमेश्वराचा उपासक नेतृत्व गुण लवकर धारण करतो (तो अवश्यमेव समाजाचा सर्म नेता ठरतो.)।। ९।।

इस भाष्य को एडिट करें
Top