Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 563
ऋषिः - वत्सप्रिर्भालन्दः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम - पावमानं काण्डम्
0
प्र꣢ दे꣣व꣢꣫मच्छा꣣ म꣡धु꣢मन्त꣣ इ꣢न्द꣣वो꣡ऽसि꣢ष्यदन्त꣣ गा꣢व꣣ आ꣢꣫ न धे꣣न꣡वः꣢ । ब꣣र्हिष꣡दो꣢ वच꣣ना꣡व꣢न्त꣣ ऊ꣡ध꣢भिः परि꣣स्रु꣡त꣢मु꣣स्रि꣡या꣢ नि꣣र्णि꣡जं꣢ धिरे ॥५६३॥
स्वर सहित पद पाठप्र꣢ । दे꣣व꣢म् । अ꣡च्छ꣢꣯ । म꣡धु꣢꣯मन्तः । इ꣡न्द꣢꣯वः । अ꣡सि꣢꣯ष्यदन्त । गा꣡वः꣢꣯ । आ । न । धे꣣न꣡वः꣢ । ब꣣र्हि꣡षदः꣢ । ब꣣र्हि । स꣡दः꣢꣯ । व꣣चना꣡व꣢न्तः । ऊ꣡ध꣢꣯भिः । प꣣रिस्रु꣡त꣢म् । प꣣रि । स्रु꣡त꣢꣯म् । उ꣣स्रि꣡याः꣢ । उ꣣ । स्रि꣡याः꣢꣯ । नि꣣र्णि꣡ज꣢म् । निः꣣ । नि꣡ज꣢꣯म् । धि꣣रे ॥५६३॥
स्वर रहित मन्त्र
प्र देवमच्छा मधुमन्त इन्दवोऽसिष्यदन्त गाव आ न धेनवः । बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे ॥५६३॥
स्वर रहित पद पाठ
प्र । देवम् । अच्छ । मधुमन्तः । इन्दवः । असिष्यदन्त । गावः । आ । न । धेनवः । बर्हिषदः । बर्हि । सदः । वचनावन्तः । ऊधभिः । परिस्रुतम् । परि । स्रुतम् । उस्रियाः । उ । स्रियाः । निर्णिजम् । निः । निजम् । धिरे ॥५६३॥
सामवेद - मन्त्र संख्या : 563
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
विषय - विद्वानांविषयी
शब्दार्थ -
(तघुमन्तः) मधुर आचरण करणारे (इन्दवः) श्रद्धा-रसाने परिपूर्ण विद्वज्जन (देवम् अच्छ) दिव्य गुणयुक्त परमेश्वाराला उद्देशून (प्र असिष्यदन्त) श्रद्धा-रस प्रवाहित करतात (श्रद्धेने त्याची भक्ती करतात) कशाप्रकारे? (न) जसे (धेनवः) तृप्ती प्रदान करणाऱ्या (गावः) गायी (असिष्यदन्त) आपल्या वासरासाठी दूध प्रवाहित करतात (पाना सोडतात) (बर्हिषदः) यशीय कुशासनावर आसीन (वचनावन्तः)स्तुतिवचनें म्हणणारे ते विद्वज्जन (निर्णिजम्) शुद्ध (परिस्रुतम्) उत्पन्न श्रद्धा-रसाला (ऊधभिः) हृदयरुप पात्रांत (धिरे) धारण करतात. कशाप्रकारे? जसे (बर्हिषदः) यज्ञशाळेजवळ उभ्या असलेल्या (वचनावत्यः) हंबरणाऱ्या (उस्रियाः) गायी (निर्तिजम्) शुद्ध दूध (अधभिः) ऊधस स्तनरूप पात्रात (धिरे) धारण करतात.।।१०।।
भावार्थ - सर्व लोकांनी परमेश्वराकडे आपल्या हृदयातील भक्तिरस त्याचप्रमाणे प्रवाहित केला पाहिजे, जसे गायी आपल्या वासरासाठी दूध क्षरित करते.।।१०।
विशेष -
या मंत्रात ‘गाव आ न धेनवः’ या कथनात उपमा आणि पुनसक्तवया भास अलंकार आहेत. उत्तरार्धातील ‘उसयिा’ मध्ये लुप्तोपमा आहे.।।१०।।