Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 566
ऋषिः - अग्निश्चाक्षुषः देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - पावमानं काण्डम्
0

इ꣢न्द्र꣣म꣡च्छ꣢ सु꣣ता꣢ इ꣣मे꣡ वृष꣢꣯णं यन्तु꣣ ह꣡र꣢यः । श्रु꣣ष्टे꣢ जा꣣ता꣢स꣣ इ꣡न्द꣢वः स्व꣣र्वि꣡दः꣢ ॥५६६॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯म् । अ꣡च्छ꣢꣯ । सु꣣ताः꣢ । इ꣣मे꣢ । वृ꣡ष꣢꣯णम् । य꣣न्तु । ह꣡र꣢꣯यः । श्रु꣣ष्टे꣢ । जा꣣ता꣡सः꣢ । इ꣡न्द꣢꣯वः । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ ॥५६६॥


स्वर रहित मन्त्र

इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः । श्रुष्टे जातास इन्दवः स्वर्विदः ॥५६६॥


स्वर रहित पद पाठ

इन्द्रम् । अच्छ । सुताः । इमे । वृषणम् । यन्तु । हरयः । श्रुष्टे । जातासः । इन्दवः । स्वर्विदः । स्वः । विदः ॥५६६॥

सामवेद - मन्त्र संख्या : 566
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 10;
Acknowledgment

शब्दार्थ -
(सुताः) प्रवाहित केले गेलेले (हृदयात वेगाने उत्पन्न झालेले) (इथे) हे (हस्यः) दुःखहारी ब्रह्मानंद-रस (वृषणम्) बलवान (इन्द्रम्) जीवात्म्याकडे (यन्तु) जावेत. (जातासः) उत्पन्न झालेले ते (इन्दवः) उपासकाला भिज्वून टाकणारे (आनंद मग्न करणारे) ते ब्रह्मानंद-रस (श्रुष्टे) लवकरच (स्वर्विदः) दिव्य प्रकाश प्राप्त करविणारे होवोत.।।१।।

भावार्थ - ते आत्मा खरोखर धन्य आहेत की जे परमेश्वराच्या उपासनेद्वारे ब्रह्मानंदरस प्राप्त करतात.।।१।।

इस भाष्य को एडिट करें
Top