Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 582
ऋषिः - ऋणंचयो राजर्षिः देवता - पवमानः सोमः छन्दः - यवमध्या गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
0

स꣡ सु꣢न्वे꣣ यो꣡ वसू꣢꣯नां꣣ यो꣢ रा꣣या꣡मा꣢ने꣣ता꣡ य इडा꣢꣯नाम् । सो꣢मो꣣ यः꣡ सु꣢क्षिती꣣ना꣢म् ॥५८२॥

स्वर सहित पद पाठ

सः꣢ । सु꣣न्वे । यः꣢ । व꣡सू꣢꣯नाम् । यः । रा꣣या꣢म् । आ꣣नेता꣢ । आ꣣ । नेता꣢ । यः । इ꣡डा꣢꣯नाम् । सो꣡मः꣢꣯ । यः । सु꣣क्षितीना꣢म् । सु꣣ । क्षितीना꣢म् ॥५८२॥


स्वर रहित मन्त्र

स सुन्वे यो वसूनां यो रायामानेता य इडानाम् । सोमो यः सुक्षितीनाम् ॥५८२॥


स्वर रहित पद पाठ

सः । सुन्वे । यः । वसूनाम् । यः । रायाम् । आनेता । आ । नेता । यः । इडानाम् । सोमः । यः । सुक्षितीनाम् । सु । क्षितीनाम् ॥५८२॥

सामवेद - मन्त्र संख्या : 582
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment

शब्दार्थ -
(सः) तो (सोमः) सर्वोत्पादक परमेश्वर, (सुन्वे) ध्यानाद्वारे हृदयात अभिषुत केला जातो (यः) जो (वसूनाम्) किरणांचा (यः) जो (रायाम्) धन-संपदेचा (यः) जो (इडानाम्) भूमी, वाणी, अन्न व गौ यांचा आणि (पः) जो (सुक्षितीनाम्) श्रेष्ठ मनुष्यांची (आनेता) संगती घडविणारा आहे (तोच सोम परमेश्वर वंदनीय वा ध्यातव्य आहे) ।।५।।

भावार्थ - जो परमेश्वर जगात दृश्य असे सर्व पदार्थांचा उत्पादक आहे आणि जो मनुष्यांना हे सर्व पदार्थांची प्राप्ती करून देतो, त्या सर्वांनी त्याचीच उपासना करून आनंदरस प्राप्त केला पाहिजे ।।५।।

इस भाष्य को एडिट करें
Top