Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 647
ऋषिः - प्रजापतिः देवता - इन्द्रः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः काण्ड नाम - 0
0

इ꣢न्द्रं꣣ ध꣡न꣢स्य꣣ सा꣡त꣢ये हवामहे꣣ जे꣡ता꣢र꣣म꣡प꣢राजितम् । स꣡ नः꣢ स्वर्ष꣣द꣢ति꣣ द्वि꣢षः꣣ स꣡ नः꣢ स्वर्ष꣣द꣢ति꣣ द्वि꣡षः꣢ ॥६४७

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯म् । ध꣡न꣢꣯स्य । सा꣣त꣡ये꣢ । ह꣣वामहे । जे꣡ता꣢꣯रम् । अ꣡प꣢꣯राजितम् । अ । प꣣राजितम् । सः꣢ । नः꣣ । स्वर्षत् । अ꣡ति꣢꣯ । द्वि꣡षः꣢꣯ । सः꣢ । नः꣣ । स्वर्षत् । अ꣡ति꣢꣯ । द्वि꣡षः꣢꣯ ॥६४७॥


स्वर रहित मन्त्र

इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम् । स नः स्वर्षदति द्विषः स नः स्वर्षदति द्विषः ॥६४७


स्वर रहित पद पाठ

इन्द्रम् । धनस्य । सातये । हवामहे । जेतारम् । अपराजितम् । अ । पराजितम् । सः । नः । स्वर्षत् । अति । द्विषः । सः । नः । स्वर्षत् । अति । द्विषः ॥६४७॥

सामवेद - मन्त्र संख्या : 647
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 7
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment

शब्दार्थ -
(इन्द्रम्) त्या शूरवीर परमैश्वर्यवान ईश्वराला आम्ही योगाभ्यासी जन (धनस्य) विवेक व कीर्तीरूप ऐश्वर्याच्या (सातये) प्राप्तीकरिता (हवामहे) पुकारत आहेत. त्या (जेतारम्) शत्रूवर आणि उत्तमच्या विघ्नांवर विजय मिळविणाऱ्या तसेच (अपराजितम्) कोटि-कोटि शत्रूंकडून वा विघ्नांकडून कधीही पराजित न होणारा आहे. (सः) तो विजेता परमेश्वर (नः) आम्हाला (द्विषः) अविद्या, अस्मिता, राग, द्वेष, अभिनिवेश या पाच क्लेशांपासून (अति स्वर्षत्) वाचवून दूर नेतो. (सः) तो अपराजित परमेश्वर (नः) आम्हाला (द्विषः) व्याधी, स्त्यान, संशय, प्रमाद, आलस्य, अविरति, भ्रान्तिदर्शन, अलब्धभूमिसत्व, अनवस्थितत्व या योगमार्गातील चित्तविक्षेपरूप विघ्नांपासून/अति स्वर्षत् पार करो. दूर नेवो.।।७।।

भावार्थ - परमेश्वराच्या कृपेने योगाभ्यासीजन योगमार्गातील विघ्नांवर विजय मिळवितात आणि विवेकख्यातिरूप मोक्ष प्राप्त करण्यात समर्थ होतात.।।७।।

इस भाष्य को एडिट करें
Top