Loading...
ऋग्वेद मण्डल - 5 के सूक्त 20 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 20/ मन्त्र 1
    ऋषिः - प्रयस्वन्तः आत्रेयः देवता - अग्निः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    यम॑ग्ने वाजसातम॒ त्वं चि॒न्मन्य॑से र॒यिम्। तं नो॑ गी॒र्भिः श्र॒वाय्यं॑ देव॒त्रा प॑नया॒ युज॑म् ॥१॥

    स्वर सहित पद पाठ

    यम् । अ॒ग्ने॒ । वा॒ज॒ऽसा॒त॒म॒ । त्वम् । चि॒त् । मन्य॑से । र॒यिम् । तम् । नः॒ । गीः॒ऽभिः । श्र॒वाय्य॑म् । दे॒व॒ऽत्रा । प॒न॒य॒ । युज॑म् ॥


    स्वर रहित मन्त्र

    यमग्ने वाजसातम त्वं चिन्मन्यसे रयिम्। तं नो गीर्भिः श्रवाय्यं देवत्रा पनया युजम् ॥१॥

    स्वर रहित पद पाठ

    यम्। अग्ने। वाजऽसातम। त्वम्। चित्। मन्यसे। रयिम्। तम्। नः। गीःऽभिः। श्रवाय्यम्। देवऽत्रा। पनय। युजम् ॥१॥

    ऋग्वेद - मण्डल » 5; सूक्त » 20; मन्त्र » 1
    अष्टक » 4; अध्याय » 1; वर्ग » 12; मन्त्र » 1

    Translation [अन्वय - स्वामी दयानन्द] - O distributor of knowledge and other things among others! O highly learned person! whichever wealth you consider good for yourself, which (wealth) is to be admired by the truthful learned persons, which (wealth) is useful to hold (being noble), convey or disseminate that to others also (for their use) through your dealings and good speeches.

    Commentator's Notes [पदार्थ - स्वामी दयानन्द] -
    N/A

    Purport [भावार्थ - स्वामी दयानन्द] - Whatever good desire one has for his own self, he should have the same kind of desire for others. That only is the righteous dealing. As living beings do not to suffer from miseries in their own case and pray and attempt for happiness, they should do the same for others also.

    Foot Notes - (वाजसातम) अतिष्येनम्वजानां। विग्यानदिपदार्थानां विभाजक तत्संबुद्धौ । वाजः वन - गतौ गतेस्त्रिष्वपष्वत्र ज्ञानार्थं ग्रहणम् । = Distributor of true knowledge and other things among others. (पनया ) व्यवहारेण प्रापय मनसंहितायामिति दीर्घः । पन-व्यवहारे स्तुतौ च । भव व्यवहारासंग्रहणम् = Convey or disseminate it to achieve by your dealings.

    इस भाष्य को एडिट करें
    Top