Loading...
ऋग्वेद मण्डल - 5 के सूक्त 8 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 8/ मन्त्र 1
    ऋषिः - इष आत्रेयः देवता - अग्निः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    त्वाम॑ग्न ऋता॒यवः॒ समी॑धिरे प्र॒त्नं प्र॒त्नास॑ ऊ॒तये॑ सहस्कृत। पु॒रु॒श्च॒न्द्रं य॑ज॒तं वि॒श्वधा॑यसं॒ दमू॑नसं गृ॒हप॑तिं॒ वरे॑ण्यम् ॥१॥

    स्वर सहित पद पाठ

    त्वाम् । अ॒ग्ने॒ । ऋ॒त॒ऽयवः॑ । सम् । ई॒धि॒रे॒ । प्र॒त्नम् । प्र॒त्नासः॑ । ऊ॒तये॑ । स॒हः॒ऽकृ॒त॒ । पु॒रु॒ऽच॒न्द्रम् । य॒ज॒तम् । वि॒श्वऽधा॑यसम् । दमू॑नसम् । गृ॒हऽप॑तिम् । वरे॑ण्यम् ॥


    स्वर रहित मन्त्र

    त्वामग्न ऋतायवः समीधिरे प्रत्नं प्रत्नास ऊतये सहस्कृत। पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गृहपतिं वरेण्यम् ॥१॥

    स्वर रहित पद पाठ

    त्वाम्। अग्ने। ऋतऽयवः। सम्। ईधिरे। प्रत्नम्। प्रत्नासः। ऊतये। सहःऽकृत। पुरुऽचन्द्रम्। यजतम्। विश्वऽधायसम्। दमूनसम्। गृहऽपतिम्। वरेण्यम् ॥१॥

    ऋग्वेद - मण्डल » 5; सूक्त » 8; मन्त्र » 1
    अष्टक » 3; अध्याय » 8; वर्ग » 26; मन्त्र » 1

    Translation [अन्वय - स्वामी दयानन्द] - O mighty householder! you have earlier observed Brahmacharya. Honor those ancient or aged learned persons who are always desirous of truth, who have enlightened you for protection, but are not experienced, with regard to possession of much gold and other kind of wealth. In fact, they are upholder of all dealings, controller of the senses and mind, most acceptable, and efficient in the discharge of the duties of a household.

    Commentator's Notes [पदार्थ - स्वामी दयानन्द] -
    N/A

    Purport [भावार्थ - स्वामी दयानन्द] - O men! always honor those persons who make you advanced by giving you knowledge and other things.

    Foot Notes - (अग्ने) कृतब्रह्मचर्ययगृहाश्रमिन् = O observer of Brahmacharya who thereafter entered with householder's stage. (ऋतायवः) ऋतं सत्यमिच्छ्वः । = Seekers of truth. (प्रत्नम् ) प्राचीनम् । (प्रत्नासः) प्राचीना विद्वांसः । = Ancient or aged scholars. (सहस्कृत ) सहोबलं कृतं येन तत्सम्बुद्धौ | = One who acquired wealth. (पुरुश्चन्द्रम् ) बहुहिरण्या दियुक्तम् । = Stuffed with gold and other kinds of wealth. (दमूनसम् ) इन्द्रियान्तः करणस्य दमकरम् । = Controller of senses and up keeper of conscience.

    इस भाष्य को एडिट करें
    Top