Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 106/ मन्त्र 1
सूक्त - गोषूक्त्यश्वसूक्तिनौ
देवता - इन्द्रः
छन्दः - उष्णिक्
सूक्तम् - सूक्त-१०६
तव॒ त्यदि॑न्द्रि॒यं बृ॒हत्तव॒ शुष्म॑मु॒त क्रतु॑म्। वज्रं॑ शिशाति धि॒षणा॒ वरे॑ण्यम् ॥
स्वर सहित पद पाठतव॑ । त्यत् । इ॒न्द्रि॒यम् । बृ॒हत् । तव॑ । शुष्म॑म् । उ॒त । क्रतु॑म् ॥ वज्र॑म् । शि॒शा॒ति॒ । धि॒षणा॑ । वरे॑ण्यम् ॥१०६.१॥
स्वर रहित मन्त्र
तव त्यदिन्द्रियं बृहत्तव शुष्ममुत क्रतुम्। वज्रं शिशाति धिषणा वरेण्यम् ॥
स्वर रहित पद पाठतव । त्यत् । इन्द्रियम् । बृहत् । तव । शुष्मम् । उत । क्रतुम् ॥ वज्रम् । शिशाति । धिषणा । वरेण्यम् ॥१०६.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 106; मन्त्र » 1
मन्त्र विषय - পরমেশ্বরগুণোপদেশঃ
भाषार्थ -
[হে পরমেশ্বর!] (তব) তোমার (ত্যৎ) সেই [প্রসিদ্ধ] (বৃহৎ) মহান (ইন্দ্রিয়ম্) ইন্দ্রত্ব [ঐশ্বর্য], (তব) তোমার (শুষ্মম্) বল (উত) এবং (ক্রতুম্) বুদ্ধি এবং (বরেণ্যম্) উত্তম (বজ্রম্) বজ্রকে [দণ্ডসামর্থ্যকে] (ধিষণা) [তোমার] বাণী (শিশাতি) তীক্ষ্ণ করে ॥১॥
भावार्थ - মানুষ পরমেশ্বরের গুণসমূহকে বেদ দ্বারা নিশ্চিত করে নিজেদের সামর্থ্য বৃদ্ধি করুক ॥১॥ এই তৃচ ঋগ্বেদে আছে-৮॥৭-৯; কিছু ভেদপূর্বক সামবেদ-উ০ ৮।১। তৃচ ১১।
इस भाष्य को एडिट करें