Loading...
अथर्ववेद > काण्ड 20 > सूक्त 88

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 88/ मन्त्र 6
    सूक्त - वामदेवः देवता - बृहस्पतिः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-८८

    ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑। बृह॑स्पते सुप्र॒जा वी॒रव॑न्तो व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥

    स्वर सहित पद पाठ

    ए॒व । पि॒त्रे । वि॒श्वऽदे॑वाय । वृष्णे॑ । य॒ज्ञै: । वि॒धे॒म॒ । नम॑सा । ह॒वि:ऽभि॑: ॥ बृह॑स्पते । सु॒ऽप्र॒जा: । वी॒रऽव॑न्त: । व॒यम् । स्या॒म॒ । पत॑य: । र॒यी॒णाम् ॥८८.६॥


    स्वर रहित मन्त्र

    एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः। बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥

    स्वर रहित पद पाठ

    एव । पित्रे । विश्वऽदेवाय । वृष्णे । यज्ञै: । विधेम । नमसा । हवि:ऽभि: ॥ बृहस्पते । सुऽप्रजा: । वीरऽवन्त: । वयम् । स्याम । पतय: । रयीणाम् ॥८८.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 88; मन्त्र » 6

    भाषार्थ -
    (বিশ্বদেবায়) সকলের স্তুতি যোগ্য, (বৃষ্ণে) বলবান্ (পিত্রে) পিতাকে [পিতার সমান পালনকারী পুরুষকে] (এব) নিশ্চিতরূপে (নমসা) অন্নের সহিত (যজ্ঞঃ) সঙ্গতিপূর্বক এবং (হবির্ভিঃ) প্রদান যোগ্য হবির/পদার্থের মাধ্যমে (বিধেম) আমরা সেবা করি। (বৃহস্পতে) হে বৃহস্পতি ! [শ্রেষ্ঠ বিদ্যার রক্ষক পুরুষ] (সুপ্রজাঃ) শ্রেষ্ঠ প্রজাযুক্ত ও (বীরবন্তঃ) বীর পুরুষযুক্ত হয়ে (বয়ম্) আমরা যেন (রয়ীণাম্) বহু ধনের (পতয়ঃ) স্বামী (স্যাম) হই ॥৬॥

    भावार्थ - প্রজাগণ প্রজাপালক নীতিজ্ঞ সভাপতি রাজার যথাবৎ আদর-সম্মান পূর্বক ধনী ও বলবান্ হোক ॥৬॥

    इस भाष्य को एडिट करें
    Top