Loading...
ऋग्वेद मण्डल - 1 के सूक्त 125 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 125/ मन्त्र 1
    ऋषिः - कक्षीवान् दैर्घतमसः देवता - दम्पती छन्दः - त्रिष्टुप् स्वरः - धैवतः

    प्रा॒ता रत्नं॑ प्रात॒रित्वा॑ दधाति॒ तं चि॑कि॒त्वान्प्र॑ति॒गृह्या॒ नि ध॑त्ते। तेन॑ प्र॒जां व॒र्धय॑मान॒ आयू॑ रा॒यस्पोषे॑ण सचते सु॒वीर॑: ॥

    स्वर सहित पद पाठ

    प्रा॒त्रिति॑ । रत्न॑म् । प्रा॒तः॒ऽइत्वा॑ । द॒धा॒ति॒ । तम् । चि॒कि॒त्वान् । प्र॒ति॒ऽगृह्य॑ । नि । ध॒त्ते॒ । तेन॑ । प्र॒जाम् । व॒र्धय॑मानः । आयुः॑ । रा॒यः । पोषे॑ण । स॒च॒ते॒ । सु॒ऽवीरः॑ ॥


    स्वर रहित मन्त्र

    प्राता रत्नं प्रातरित्वा दधाति तं चिकित्वान्प्रतिगृह्या नि धत्ते। तेन प्रजां वर्धयमान आयू रायस्पोषेण सचते सुवीर: ॥

    स्वर रहित पद पाठ

    प्रातरिति। रत्नम्। प्रातःऽइत्वा। दधाति। तम्। चिकित्वान्। प्रतिऽगृह्य। नि। धत्ते। तेन। प्रजाम्। वर्धयमानः। आयुः। रायः। पोषेण। सचते। सुऽवीरः ॥ १.१२५.१

    ऋग्वेद - मण्डल » 1; सूक्त » 125; मन्त्र » 1
    अष्टक » 2; अध्याय » 1; वर्ग » 10; मन्त्र » 1

    Meaning -
    The morning bears and brings the jewels of wealth for us. That wealth, the man of knowledge and wisdom, rising early, receives, and having received keeps safe. And by that, this brave man, growing and advancing in health and age and progeny, lives well with wealth, nourishment and comfort.

    इस भाष्य को एडिट करें
    Top