ऋग्वेद - मण्डल 1/ सूक्त 159/ मन्त्र 5
ऋषिः - दीर्घतमा औचथ्यः
देवता - द्यावापृथिव्यौ
छन्दः - निचृज्जगती
स्वरः - निषादः
तद्राधो॑ अ॒द्य स॑वि॒तुर्वरे॑ण्यं व॒यं दे॒वस्य॑ प्रस॒वे म॑नामहे। अ॒स्मभ्यं॑ द्यावापृथिवी सुचे॒तुना॑ र॒यिं ध॑त्तं॒ वसु॑मन्तं शत॒ग्विन॑म् ॥
स्वर सहित पद पाठतत् । राधः॑ । अ॒द्य । स॒वि॒तुः । वरे॑ण्यम् । व॒यम् । दे॒वस्य॑ । प्र॒ऽस॒वे । म॒ना॒म॒हे॒ । अ॒स्मभ्य॑म् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । सु॒ऽचे॒तुना॑ । र॒यिम् । ध॒त्त॒म् । वसु॑ऽमन्तम् । श॒त॒ऽग्विन॑म् ॥
स्वर रहित मन्त्र
तद्राधो अद्य सवितुर्वरेण्यं वयं देवस्य प्रसवे मनामहे। अस्मभ्यं द्यावापृथिवी सुचेतुना रयिं धत्तं वसुमन्तं शतग्विनम् ॥
स्वर रहित पद पाठतत्। राधः। अद्य। सवितुः। वरेण्यम्। वयम्। देवस्य। प्रऽसवे। मनामहे। अस्मभ्यम्। द्यावापृथिवी इति। सुऽचेतुना। रयिम्। धत्तम्। वसुऽमन्तम्। शतऽग्विनम् ॥ १.१५९.५
ऋग्वेद - मण्डल » 1; सूक्त » 159; मन्त्र » 5
अष्टक » 2; अध्याय » 3; वर्ग » 2; मन्त्र » 5
अष्टक » 2; अध्याय » 3; वर्ग » 2; मन्त्र » 5
Meaning -
That gift of knowledge worthy of love and choice in the creation of self-refulgent Lord Savita’s cosmic yajna, we value and admire. May the heaven and earth, universal father and mother, blest with immanent will of Nature, bear, bring and reveal that body of knowledge which is rich in wealth and power and provides a hundred forms of prosperity with cows, fertile lands and the word of knowledge and divinity.