Loading...
ऋग्वेद मण्डल - 1 के सूक्त 183 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 183/ मन्त्र 1
    ऋषिः - अगस्त्यो मैत्रावरुणिः देवता - अश्विनौ छन्दः - त्रिष्टुप् स्वरः - धैवतः

    तं यु॑ञ्जाथां॒ मन॑सो॒ यो जवी॑यान्त्रिवन्धु॒रो वृ॑षणा॒ यस्त्रि॑च॒क्रः। येनो॑पया॒थः सु॒कृतो॑ दुरो॒णं त्रि॒धातु॑ना पतथो॒ विर्न प॒र्णैः ॥

    स्वर सहित पद पाठ

    तम् । यु॒ञ्जा॒था॒म् । मन॑सः । यः । जवी॑यान् । त्रि॒ऽव॒न्धु॒रः । वृ॒ष॒णा॒ । यः । त्रि॒ऽच॒क्रः । येन॑ । उ॒प॒ऽया॒थः । सु॒ऽकृतः॑ । दु॒रो॒णम् । त्रि॒ऽधातु॑ना । प॒त॒थः॒ । विः । न । प॒र्णैः ॥


    स्वर रहित मन्त्र

    तं युञ्जाथां मनसो यो जवीयान्त्रिवन्धुरो वृषणा यस्त्रिचक्रः। येनोपयाथः सुकृतो दुरोणं त्रिधातुना पतथो विर्न पर्णैः ॥

    स्वर रहित पद पाठ

    तम्। युञ्जाथाम्। मनसः। यः। जवीयान्। त्रिऽवन्धुरः। वृषणा। यः। त्रिऽचक्रः। येन। उपऽयाथः। सुऽकृतः। दुरोणम्। त्रिऽधातुना। पतथः। विः। न। पर्णैः ॥ १.१८३.१

    ऋग्वेद - मण्डल » 1; सूक्त » 183; मन्त्र » 1
    अष्टक » 2; अध्याय » 4; वर्ग » 29; मन्त्र » 1

    Meaning -
    Ashvins, mighty generous visionaries of science, technology and psychology, take to three-metal, three-turbine and three-stage chariot faster than the speed of mind by which you reach the house of sukrit Tvashta, holy designer and maker of chariots, armaments, implements and instruments, flying with wings like birds.$(This is a mantra of various possibilities of interpretation in the context of Physics, Astrophysics, Aeronautics, Medicine and Meditation. The meaning, can be ‘seen’ and realised by an expert who would be of the order of a Rshi, a visionary of the dynamics of Nature in his own field, and better in the unified field of comprehensive reality.)

    इस भाष्य को एडिट करें
    Top