ऋग्वेद - मण्डल 1/ सूक्त 185/ मन्त्र 1
ऋषिः - अगस्त्यो मैत्रावरुणिः
देवता - द्यावापृथिव्यौ
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
क॒त॒रा पूर्वा॑ कत॒राप॑रा॒योः क॒था जा॒ते क॑वय॒: को वि वे॑द। विश्वं॒ त्मना॑ बिभृतो॒ यद्ध॒ नाम॒ वि व॑र्तेते॒ अह॑नी च॒क्रिये॑व ॥
स्वर सहित पद पाठक॒त॒रा । पूर्वा॑ । क॒त॒रा । अप॑रा । अ॒योः । क॒था । जा॒ते इति॑ । क॒व॒यः॒ । कः । वि । वे॒द॒ । विश्व॑म् । त्मना॑ । बि॒भृ॒तः॒ । यत् । ह॒ । नाम॑ । वि । व॒र्ते॒ते॒ । अह॑नी॒ इति॑ । च॒क्रिया॑ऽइव ॥
स्वर रहित मन्त्र
कतरा पूर्वा कतरापरायोः कथा जाते कवय: को वि वेद। विश्वं त्मना बिभृतो यद्ध नाम वि वर्तेते अहनी चक्रियेव ॥
स्वर रहित पद पाठकतरा। पूर्वा। कतरा। अपरा। अयोः। कथा। जाते इति। कवयः। कः। वि। वेद। विश्वम्। त्मना। बिभृतः। यत्। ह। नाम। वि। वर्तेते। अहनी इति। चक्रियाऽइव ॥ १.१८५.१
ऋग्वेद - मण्डल » 1; सूक्त » 185; मन्त्र » 1
अष्टक » 2; अध्याय » 5; वर्ग » 2; मन्त्र » 1
अष्टक » 2; अध्याय » 5; वर्ग » 2; मन्त्र » 1
Meaning -
Of the two, heaven and earth, which comes first? Which follows later? How were they bom? O men wise and bold, who knows all this? Verily they hold this entire universe as it is by themselves and go round and round like days and nights as parts of a wheel. Answer: Ka, He the Lord Supreme, knows.