Loading...
ऋग्वेद मण्डल - 1 के सूक्त 39 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 39/ मन्त्र 1
    ऋषिः - कण्वो घौरः देवता - मरूतः छन्दः - पथ्यावृहती स्वरः - मध्यमः

    प्र यदि॒त्था प॑रा॒वतः॑ शो॒चिर्न मान॒मस्य॑थ । कस्य॒ क्रत्वा॑ मरुतः॒ कस्य॒ वर्प॑सा॒ कं या॑थ॒ कं ह॑ धूतयः ॥

    स्वर सहित पद पाठ

    प्र । यत् । इ॒त्था । प॒रा॒ऽवतः॑ । शो॒चिः । न । मान॑म् । अस्य॑थ । कस्य॑ । क्रत्वा॑ । मरुतः॑ । कस्य॑ । वर्प॑सा । कम् । या॒थ॒ । कम् । ह॒ । धू॒त॒यः॒ ॥


    स्वर रहित मन्त्र

    प्र यदित्था परावतः शोचिर्न मानमस्यथ । कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः ॥

    स्वर रहित पद पाठ

    प्र । यत् । इत्था । परावतः । शोचिः । न । मानम् । अस्यथ । कस्य । क्रत्वा । मरुतः । कस्य । वर्पसा । कम् । याथ । कम् । ह । धूतयः॥

    ऋग्वेद - मण्डल » 1; सूक्त » 39; मन्त्र » 1
    अष्टक » 1; अध्याय » 3; वर्ग » 18; मन्त्र » 1

    Meaning -
    Maruts, heroes of light and power, movers and shakers, just as the sun radiates its rays of light from afar, so by whose idea and purpose is it that you thus strike your light and weapons far off? By whose thought and action? By whose energy, strength and power? Who do you wish to reach? Who do you want to shake?

    इस भाष्य को एडिट करें
    Top