ऋग्वेद - मण्डल 1/ सूक्त 53/ मन्त्र 11
य उ॒दृची॑न्द्र दे॒वगो॑पाः॒ सखा॑यस्ते शि॒वत॑मा॒ असा॑म। त्वां स्तो॑षाम॒ त्वया॑ सु॒वीरा॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ॥
स्वर सहित पद पाठये । उ॒त्ऽऋचि॑ । इ॒न्द्र॒ । दे॒वऽगो॑पाः । सखा॑यः । ते॒ । शि॒वऽत॑माः । असा॑म । त्वाम् । स्तो॒षा॒म॒ । त्वया॑ । सु॒ऽवीराः॑ । द्राघी॑यः । आयुः॑ । प्र॒ऽत॒रम् । दधा॑नाः ॥
स्वर रहित मन्त्र
य उदृचीन्द्र देवगोपाः सखायस्ते शिवतमा असाम। त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥
स्वर रहित पद पाठये। उत्ऽऋचि। इन्द्र। देवऽगोपाः। सखायः। ते। शिवऽतमाः। असाम। त्वाम्। स्तोषाम। त्वया। सुऽवीराः। द्राघीयः। आयुः। प्रऽतरम्। दधानाः ॥
ऋग्वेद - मण्डल » 1; सूक्त » 53; मन्त्र » 11
अष्टक » 1; अध्याय » 4; वर्ग » 16; मन्त्र » 6
अष्टक » 1; अध्याय » 4; वर्ग » 16; मन्त्र » 6
Meaning -
Indra, lord omnipotent of the world, dedicated as we are to the light of the Rks, we are protected by the divinities. All friends of yours, we pray, may we be at perfect peace in holy comfort and sing in praise of your glory. And by your grace, may we be blest with noble children and live a long, full and happy life.