Loading...
ऋग्वेद मण्डल - 1 के सूक्त 79 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 79/ मन्त्र 1
    ऋषिः - गोतमो राहूगणः देवता - अग्निः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    हिर॑ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र्धुनि॒र्वात॑इव॒ ध्रजी॑मान्। शुचि॑भ्राजा उ॒षसो॒ नवे॑दा॒ यश॑स्वतीरप॒स्युवो॒ न स॒त्याः ॥

    स्वर सहित पद पाठ

    हिर॑ण्यऽकेशः । रज॑सः । वि॒ऽसा॒रे । अहिः॑ । धुनिः॑ । वातः॑ऽइव । ध्रजी॑मान् । शुचि॑ऽभ्राजाः । उ॒षसः॑ । नवे॑दाः । यश॑स्वतीः । अ॒प॒स्युवः॑ । न । स॒त्याः ॥


    स्वर रहित मन्त्र

    हिरण्यकेशो रजसो विसारेऽहिर्धुनिर्वातइव ध्रजीमान्। शुचिभ्राजा उषसो नवेदा यशस्वतीरपस्युवो न सत्याः ॥

    स्वर रहित पद पाठ

    हिरण्यऽकेशः। रजसः। विऽसारे। अहिः। धुनिः। वातःऽइव। ध्रजीमान्। शुचिऽभ्राजाः। उषसः। नवेदाः। यशस्वतीः। अपस्युवः। न। सत्याः ॥

    ऋग्वेद - मण्डल » 1; सूक्त » 79; मन्त्र » 1
    अष्टक » 1; अध्याय » 5; वर्ग » 27; मन्त्र » 1

    Meaning -
    The sun, lord of golden beams blazing in the expanse of spaces, skies and the earth, shaker of the clouds and tempestuous like the winds, is Agni. The dawns of pure splendour like fairies and angels of truth and honour, shining and rising like flames of yajna fire, revealing like the vibrations of primordial knowledge, these are Agni too.

    इस भाष्य को एडिट करें
    Top