ऋग्वेद - मण्डल 10/ सूक्त 100/ मन्त्र 1
इन्द्र॒ दृह्य॑ मघव॒न्त्वाव॒दिद्भु॒ज इ॒ह स्तु॒तः सु॑त॒पा बो॑धि नो वृ॒धे । दे॒वेभि॑र्नः सवि॒ता प्राव॑तु श्रु॒तमा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
स्वर सहित पद पाठइन्द्र॑ । दृह्य॑ । म॒घ॒ऽव॒न् । त्वाऽव॑त् । इत् । भु॒जे । इ॒ह । स्तु॒तः । सु॒त॒ऽपाः । बो॒धि॒ । नः॒ । वृ॒धे । दे॒वेभिः॑ । नः॒ । स॒वि॒ता । प्र । अ॒व॒तु॒ । श्रु॒तम् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥
स्वर रहित मन्त्र
इन्द्र दृह्य मघवन्त्वावदिद्भुज इह स्तुतः सुतपा बोधि नो वृधे । देवेभिर्नः सविता प्रावतु श्रुतमा सर्वतातिमदितिं वृणीमहे ॥
स्वर रहित पद पाठइन्द्र । दृह्य । मघऽवन् । त्वाऽवत् । इत् । भुजे । इह । स्तुतः । सुतऽपाः । बोधि । नः । वृधे । देवेभिः । नः । सविता । प्र । अवतु । श्रुतम् । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥ १०.१००.१
ऋग्वेद - मण्डल » 10; सूक्त » 100; मन्त्र » 1
अष्टक » 8; अध्याय » 5; वर्ग » 16; मन्त्र » 1
अष्टक » 8; अध्याय » 5; वर्ग » 16; मन्त्र » 1
Meaning -
Indra, lord almighty of universal glory, pray strengthen the soul akin to you so that it may be happy and feel exalted with life. Pleased with our songs of adoration here, accepting the soma of our love and faith, pray let the Presence be revealed to us for our spiritual growth. With our mind and senses and the Vishvedevas, all divinities of nature and humanity, may the self- refulgent spirit of light, life and energy, Savita. protect and promote our knowledge already revealed to us and bless us that we may by reason, faith and choice abide by the eternal, divine, imperishable spirit of total existence.