ऋग्वेद - मण्डल 10/ सूक्त 106/ मन्त्र 1
उ॒भा उ॑ नू॒नं तदिद॑र्थयेथे॒ वि त॑न्वाथे॒ धियो॒ वस्त्रा॒पसे॑व । स॒ध्री॒ची॒ना यात॑वे॒ प्रेम॑जीगः सु॒दिने॑व॒ पृक्ष॒ आ तं॑सयेथे ॥
स्वर सहित पद पाठउ॒भौ । ऊँ॒ इति॑ । नू॒नम् । तत् । इत् । अ॒र्थ॒ये॒थे॒ इति॑ । वि । त॒न्वा॒थे॒ इति॑ । धियः॑ । वस्त्रा॑ । अ॒पसा॑ऽइव । स॒ध्री॒ची॒ना । यात॑वे । प्र । ई॒म् । अ॒जी॒ग॒रिति॑ । सु॒दिना॑ऽइव । पृक्षः॑ । आ । तं॒स॒ये॒थे॒ इति॑ ॥
स्वर रहित मन्त्र
उभा उ नूनं तदिदर्थयेथे वि तन्वाथे धियो वस्त्रापसेव । सध्रीचीना यातवे प्रेमजीगः सुदिनेव पृक्ष आ तंसयेथे ॥
स्वर रहित पद पाठउभौ । ऊँ इति । नूनम् । तत् । इत् । अर्थयेथे इति । वि । तन्वाथे इति । धियः । वस्त्रा । अपसाऽइव । सध्रीचीना । यातवे । प्र । ईम् । अजीगरिति । सुदिनाऽइव । पृक्षः । आ । तंसयेथे इति ॥ १०.१०६.१
ऋग्वेद - मण्डल » 10; सूक्त » 106; मन्त्र » 1
अष्टक » 8; अध्याय » 6; वर्ग » 1; मन्त्र » 1
अष्टक » 8; अध्याय » 6; वर्ग » 1; मन्त्र » 1
Meaning -
O Ashvins, complementarities of nature’s energy and human resources, you want just that medium and opportunity for your operation by which you may extend your field of action like the weavers extending the warp and woof of their cloth. The yajamana has been waiting and waking so that you come together and, as in happy time, you may add beauty and comfort to life with joint relations and corporate activity.