Loading...
ऋग्वेद मण्डल - 10 के सूक्त 107 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 107/ मन्त्र 11
    ऋषिः - दिव्यो दक्षिणा वा प्राजापत्या देवता - दक्षिणा तद्दातारों वा छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    भो॒जमश्वा॑: सुष्ठु॒वाहो॑ वहन्ति सु॒वृद्रथो॑ वर्तते॒ दक्षि॑णायाः । भो॒जं दे॑वासोऽवता॒ भरे॑षु भो॒जः शत्रू॑न्त्समनी॒केषु॒ जेता॑ ॥

    स्वर सहित पद पाठ

    भो॒जम् । अश्वाः॑ । सु॒ष्ठु॒ऽवाहः॑ । व॒ह॒न्ति॒ । सु॒ऽवृत् । रथः॑ । व॒र्त॒ते॒ । दक्षि॑णायाः । भो॒जम् । दे॒वा॒सः॒ । अ॒व॒त॒ । भरे॑षु । भो॒जः । शत्रू॑न् । स॒म्ऽअ॒नी॒केषु॑ । जेता॑ ॥


    स्वर रहित मन्त्र

    भोजमश्वा: सुष्ठुवाहो वहन्ति सुवृद्रथो वर्तते दक्षिणायाः । भोजं देवासोऽवता भरेषु भोजः शत्रून्त्समनीकेषु जेता ॥

    स्वर रहित पद पाठ

    भोजम् । अश्वाः । सुष्ठुऽवाहः । वहन्ति । सुऽवृत् । रथः । वर्तते । दक्षिणायाः । भोजम् । देवासः । अवत । भरेषु । भोजः । शत्रून् । सम्ऽअनीकेषु । जेता ॥ १०.१०७.११

    ऋग्वेद - मण्डल » 10; सूक्त » 107; मन्त्र » 11
    अष्टक » 8; अध्याय » 6; वर्ग » 4; मन्त्र » 6

    Meaning -
    Well trained horses bear the generous master along in his travels, by dakshina gift to the craftsman a comfortable chariot is obtained, the divinities protect and advance the generous yajamana in all his yajnic battles for life, and the generous giver alone is the winner over oppositions in all conflicts.

    इस भाष्य को एडिट करें
    Top