Loading...
ऋग्वेद मण्डल - 10 के सूक्त 114 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 114/ मन्त्र 7
    ऋषिः - सध्रिर्वैरुपो धर्मो वा तापसः देवता - विश्वेदेवा: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    चतु॑र्दशा॒न्ये म॑हि॒मानो॑ अस्य॒ तं धीरा॑ वा॒चा प्र ण॑यन्ति स॒प्त । आप्ना॑नं ती॒र्थं क इ॒ह प्र वो॑च॒द्येन॑ प॒था प्र॒पिब॑न्ते सु॒तस्य॑ ॥

    स्वर सहित पद पाठ

    चतुः॑ऽदश । अ॒न्ये । म॒हि॒मानः॑ । अ॒स्य॒ । तम् । धीराः॑ । वा॒चा । प्र । न॒य॒न्ति॒ । स॒प्त । आप्ना॑नम् । ती॒र्थम् । कः । इ॒ह । प्र । वो॒च॒त् । येन॑ । प॒था । प्र॒ऽपिब॑न्ते । सु॒तस्य॑ ॥


    स्वर रहित मन्त्र

    चतुर्दशान्ये महिमानो अस्य तं धीरा वाचा प्र णयन्ति सप्त । आप्नानं तीर्थं क इह प्र वोचद्येन पथा प्रपिबन्ते सुतस्य ॥

    स्वर रहित पद पाठ

    चतुःऽदश । अन्ये । महिमानः । अस्य । तम् । धीराः । वाचा । प्र । नयन्ति । सप्त । आप्नानम् । तीर्थम् । कः । इह । प्र । वोचत् । येन । पथा । प्रऽपिबन्ते । सुतस्य ॥ १०.११४.७

    ऋग्वेद - मण्डल » 10; सूक्त » 114; मन्त्र » 7
    अष्टक » 8; अध्याय » 6; वर्ग » 17; मन्त्र » 2

    Meaning -
    Fourteen are other majestic manifestations of this soma spirit of the universe in dynamic yajnic form which seven grand sages conduct with the voice divine. And here, in this world of limited human imagination, who can explain and reveal in human terms that all- pervasive saviour spirit in its reality and that central path by which the sages move up to divinity and have a drink of the soma ecstasy of divinity distilled through experience?

    इस भाष्य को एडिट करें
    Top