ऋग्वेद - मण्डल 10/ सूक्त 116/ मन्त्र 9
ऋषिः - अग्नियुतः स्थौरोऽग्नियूपो वा स्थौरः
देवता - इन्द्र:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
प्रेन्द्रा॒ग्निभ्यां॑ सुवच॒स्यामि॑यर्मि॒ सिन्धा॑विव॒ प्रेर॑यं॒ नाव॑म॒र्कैः । अया॑ इव॒ परि॑ चरन्ति दे॒वा ये अ॒स्मभ्यं॑ धन॒दा उ॒द्भिद॑श्च ॥
स्वर सहित पद पाठप्र । इ॒न्द्रा॒ग्निऽभ्या॑म् । सु॒ऽव॒च॒स्याम् । इ॒य॒र्मि॒ । सिन्धौ॑ऽइव । प्र । ई॒र॒य॒म् । नाव॑म् । अ॒र्कैः । अयाः॑ऽइव । परि॑ । च॒र॒न्ति॒ । दे॒वाः । ये । अ॒स्मभ्य॑म् । ध॒न॒ऽदाः । उ॒त्ऽभिदः॑ । च॒ ॥
स्वर रहित मन्त्र
प्रेन्द्राग्निभ्यां सुवचस्यामियर्मि सिन्धाविव प्रेरयं नावमर्कैः । अया इव परि चरन्ति देवा ये अस्मभ्यं धनदा उद्भिदश्च ॥
स्वर रहित पद पाठप्र । इन्द्राग्निऽभ्याम् । सुऽवचस्याम् । इयर्मि । सिन्धौऽइव । प्र । ईरयम् । नावम् । अर्कैः । अयाःऽइव । परि । चरन्ति । देवाः । ये । अस्मभ्यम् । धनऽदाः । उत्ऽभिदः । च ॥ १०.११६.९
ऋग्वेद - मण्डल » 10; सूक्त » 116; मन्त्र » 9
अष्टक » 8; अध्याय » 6; वर्ग » 21; मन्त्र » 4
अष्टक » 8; अध्याय » 6; वर्ग » 21; मन्त्र » 4
Meaning -
I send up this song of adoration to Indra, lord of power, and to Agni, lord of light. It is infused with the inspiration of mantras and I launch these prayers like a boat on the sea. Devas range around and move like harbingers of good fortune, they are abundant givers of wealth and they destroy misfortune and uproot evil.