Loading...
ऋग्वेद मण्डल - 10 के सूक्त 128 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 128/ मन्त्र 2
    ऋषिः - विहव्यः देवता - विश्वेदेवा: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्र॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः । ममा॒न्तरि॑क्षमु॒रुलो॑कमस्तु॒ मह्यं॒ वात॑: पवतां॒ कामे॑ अ॒स्मिन् ॥

    स्वर सहित पद पाठ

    मम॑ । दे॒वाः । वि॒ऽह॒वे । स॒न्तु॒ । सर्वे॑ । इन्द्र॑ऽवन्तः । म॒रुतः॑ । विष्णुः॑ । अ॒ग्निः । मम॑ । अ॒न्तरि॑क्षम् । उ॒रुऽलो॑कम् । अ॒स्तु॒ । मह्य॑म् । वातः॑ । प॒व॒ता॒म् । कामे॑ । अ॒स्मिन् ॥


    स्वर रहित मन्त्र

    मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः । ममान्तरिक्षमुरुलोकमस्तु मह्यं वात: पवतां कामे अस्मिन् ॥

    स्वर रहित पद पाठ

    मम । देवाः । विऽहवे । सन्तु । सर्वे । इन्द्रऽवन्तः । मरुतः । विष्णुः । अग्निः । मम । अन्तरिक्षम् । उरुऽलोकम् । अस्तु । मह्यम् । वातः । पवताम् । कामे । अस्मिन् ॥ १०.१२८.२

    ऋग्वेद - मण्डल » 10; सूक्त » 128; मन्त्र » 2
    अष्टक » 8; अध्याय » 7; वर्ग » 15; मन्त्र » 2

    Meaning -
    In the battle of life when the clarion call is given, let all the Devas, divinities of nature and nobilities of humanity be for me. Let the Maruts, Vishnu and Agni, all with Indra, stormy troops, all pervasive people power, and the leading lights of humanity, all inspired with passion and energy, all wielding weapons of fire, wind and electric power, be with me. Let the sky and space be the vast world for me. And let the winds blow for me in this beautiful world for the fulfilment of this yajnic ambition for personal and collective expansion.

    इस भाष्य को एडिट करें
    Top