ऋग्वेद - मण्डल 10/ सूक्त 129/ मन्त्र 2
ऋषिः - प्रजापतिः परमेष्ठी
देवता - भाववृत्तम्
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
न मृ॒त्युरा॑सीद॒मृतं॒ न तर्हि॒ न रात्र्या॒ अह्न॑ आसीत्प्रके॒तः । आनी॑दवा॒तं स्व॒धया॒ तदेकं॒ तस्मा॑द्धा॒न्यन्न प॒रः किं च॒नास॑ ॥
स्वर सहित पद पाठन । मृ॒त्युः । आ॒सी॒त् । अ॒मृत॑म् । न । तर्हि॑ । न । रात्र्याः॑ । अह्नः॑ । आ॒सी॒त् । प्र॒ऽके॒तः । आनी॑त् । अ॒वा॒तम् । स्व॒धया॑ । तत् । एक॑म् । तस्मा॑त् । ह॒ । अ॒न्यत् । न । प॒रः । किम् । च॒न । आ॒स॒ ॥
स्वर रहित मन्त्र
न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः । आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किं चनास ॥
स्वर रहित पद पाठन । मृत्युः । आसीत् । अमृतम् । न । तर्हि । न । रात्र्याः । अह्नः । आसीत् । प्रऽकेतः । आनीत् । अवातम् । स्वधया । तत् । एकम् । तस्मात् । ह । अन्यत् । न । परः । किम् । चन । आस ॥ १०.१२९.२
ऋग्वेद - मण्डल » 10; सूक्त » 129; मन्त्र » 2
अष्टक » 8; अध्याय » 7; वर्ग » 17; मन्त्र » 2
अष्टक » 8; अध्याय » 7; वर्ग » 17; मन्त्र » 2
Meaning -
There is, then, neither death nor deathlessness of immortality, neither night nor day as we know the night and day. There is only That, the One self-existent Brahma, breathing without breath, the sole One, one with its potential. Any other apart or beyond That there was none whatsoever.