ऋग्वेद - मण्डल 10/ सूक्त 130/ मन्त्र 1
ऋषिः - यज्ञः प्राजापत्यः
देवता - भाववृत्तम्
छन्दः - विराड्जगती
स्वरः - निषादः
यो य॒ज्ञो वि॒श्वत॒स्तन्तु॑भिस्त॒त एक॑शतं देवक॒र्मेभि॒राय॑तः । इ॒मे व॑यन्ति पि॒तरो॒ य आ॑य॒युः प्र व॒याप॑ व॒येत्या॑सते त॒ते ॥
स्वर सहित पद पाठयः । य॒ज्ञः । वि॒श्वतः॑ । तन्तु॑ऽभिः । त॒तः । एक॑ऽशतम् । दे॒व॒ऽक॒र्मेभिः॑ । आऽय॑तः । इ॒मे । व॒य॒न्ति॒ । पि॒तरः॑ । ये । आ॒ऽय॒युः । प्र । व॒य॒ । अप॑ । व॒य॒ । इति॑ । आ॒स॒ते॒ । त॒ते ॥
स्वर रहित मन्त्र
यो यज्ञो विश्वतस्तन्तुभिस्तत एकशतं देवकर्मेभिरायतः । इमे वयन्ति पितरो य आययुः प्र वयाप वयेत्यासते तते ॥
स्वर रहित पद पाठयः । यज्ञः । विश्वतः । तन्तुऽभिः । ततः । एकऽशतम् । देवऽकर्मेभिः । आऽयतः । इमे । वयन्ति । पितरः । ये । आऽययुः । प्र । वय । अप । वय । इति । आसते । तते ॥ १०.१३०.१
ऋग्वेद - मण्डल » 10; सूक्त » 130; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 18; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 18; मन्त्र » 1
Meaning -
The yajnic cosmos, the web of existence, which is extended and expands all round by vibrations, radiations, currents, flames, streams, fibres and filaments spun out and woven by a hundred plus one divine actions (by eight Vasus, twelve Adityas, eleven Rudras, eleven Vishvedevas, fortynine Maruts and ten Vishvasrj creative processes) all this web of yajna, these divinities universally prevailing weave up and down all round, and all these divinities, actions and processes abide therein, in the yajna itself.