ऋग्वेद - मण्डल 10/ सूक्त 139/ मन्त्र 1
ऋषिः - विश्वावसुर्देवगन्धर्वः
देवता - सविता
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त्सवि॒ता ज्योति॒रुद॑याँ॒ अज॑स्रम् । तस्य॑ पू॒षा प्र॑स॒वे या॑ति वि॒द्वान्त्स॒म्पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः ॥
स्वर सहित पद पाठस॒ूर्य॑ऽरश्मिः । हरि॑ऽकेशः । पु॒रस्ता॑त् । स॒वि॒ता । ज्योतिः॑ । उत् । अ॒या॒न् । अज॑स्रम् । तस्य॑ । पू॒षा । प्र॒ऽस॒वे । या॒ति । वि॒द्वान् । स॒म्ऽपश्य॑न् । विश्वा॑ । भुव॑नानि । गो॒पाः ॥
स्वर रहित मन्त्र
सूर्यरश्मिर्हरिकेशः पुरस्तात्सविता ज्योतिरुदयाँ अजस्रम् । तस्य पूषा प्रसवे याति विद्वान्त्सम्पश्यन्विश्वा भुवनानि गोपाः ॥
स्वर रहित पद पाठसूर्यऽरश्मिः । हरिऽकेशः । पुरस्तात् । सविता । ज्योतिः । उत् । अयान् । अजस्रम् । तस्य । पूषा । प्रऽसवे । याति । विद्वान् । सम्ऽपश्यन् । विश्वा । भुवनानि । गोपाः ॥ १०.१३९.१
ऋग्वेद - मण्डल » 10; सूक्त » 139; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 27; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 27; मन्त्र » 1
Meaning -
Savita, eternal light of life, wearing the rays of the sun, golden haired, is risen there from the east. On his rise in the world of his creation, Pusha, living energy of divinity for life forms on earth, rises, seeing, blessing and promoting all regions of the world as protector of life and its activity.