ऋग्वेद - मण्डल 10/ सूक्त 143/ मन्त्र 2
त्यं चि॒दश्वं॒ न वा॒जिन॑मरे॒णवो॒ यमत्न॑त । दृ॒ळ्हं ग्र॒न्थिं न वि ष्य॑त॒मत्रिं॒ यवि॑ष्ठ॒मा रज॑: ॥
स्वर सहित पद पाठत्यम् । चि॒त् । अश्व॑म् । न । वा॒जिन॑म् । अ॒रे॒णवः॑ । यम् । अत्न॑त । दृ॒ळ्हम् । ग्र॒न्थिम् । न । वि । स्य॒त॒म् । अत्रि॑म् । यवि॑ष्ठम् । आ । रजः॑ ॥
स्वर रहित मन्त्र
त्यं चिदश्वं न वाजिनमरेणवो यमत्नत । दृळ्हं ग्रन्थिं न वि ष्यतमत्रिं यविष्ठमा रज: ॥
स्वर रहित पद पाठत्यम् । चित् । अश्वम् । न । वाजिनम् । अरेणवः । यम् । अत्नत । दृळ्हम् । ग्रन्थिम् । न । वि । स्यतम् । अत्रिम् । यविष्ठम् । आ । रजः ॥ १०.१४३.२
ऋग्वेद - मण्डल » 10; सूक्त » 143; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 1; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 1; मन्त्र » 2
Meaning -
And the person most youthful, dynamic, ever in harness for winning the goal of life, but bound by the web of life through senses, mind and pranas, all unsoiled though by dust, pray release, undo the bondage like a gordian knot of life so that the person may live free from possible dust and pollution.