ऋग्वेद - मण्डल 10/ सूक्त 144/ मन्त्र 1
ऋषिः - सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः
देवता - इन्द्र:
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
अ॒यं हि ते॒ अम॑र्त्य॒ इन्दु॒रत्यो॒ न पत्य॑ते । दक्षो॑ वि॒श्वायु॑र्वे॒धसे॑ ॥
स्वर सहित पद पाठअ॒यम् । हि । ते॒ । अम॑र्त्यः । इन्दुः॑ । अत्यः॑ । न । पत्य॑ते । दक्षः॑ । वि॒श्वऽआ॑युः । वे॒धसे॑ ॥
स्वर रहित मन्त्र
अयं हि ते अमर्त्य इन्दुरत्यो न पत्यते । दक्षो विश्वायुर्वेधसे ॥
स्वर रहित पद पाठअयम् । हि । ते । अमर्त्यः । इन्दुः । अत्यः । न । पत्यते । दक्षः । विश्वऽआयुः । वेधसे ॥ १०.१४४.१
ऋग्वेद - मण्डल » 10; सूक्त » 144; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 2; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 2; मन्त्र » 1
Meaning -
Indra, lord eternal and omnipotent, this immortal soma rises to you like a flying courser. Versatile, living vitality of the world, it rises in homage to the lord creator of the world.