ऋग्वेद - मण्डल 10/ सूक्त 15/ मन्त्र 2
इ॒दं पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः । ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒नं सु॑वृ॒जना॑सु वि॒क्षु ॥
स्वर सहित पद पाठइ॒दम् । पि॒तृऽभ्यः॑ । नमः॑ । अ॒स्तु॒ । अ॒द्य । ये । पूर्वा॑सः । ये । उप॑रासः । ई॒युः । ये । पार्थि॑वे । रज॑सि । आ । निऽस॑त्ताः । ये । वा॒ । नू॒नम् । सु॒ऽवृ॒जना॑सु । वि॒क्षु ॥
स्वर रहित मन्त्र
इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः । ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासु विक्षु ॥
स्वर रहित पद पाठइदम् । पितृऽभ्यः । नमः । अस्तु । अद्य । ये । पूर्वासः । ये । उपरासः । ईयुः । ये । पार्थिवे । रजसि । आ । निऽसत्ताः । ये । वा । नूनम् । सुऽवृजनासु । विक्षु ॥ १०.१५.२
ऋग्वेद - मण्डल » 10; सूक्त » 15; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 17; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 17; मन्त्र » 2
Meaning -
Let this yajnic homage today be for the sun rays and pranic energies radiating from the east and west, for the energies which abide in the earthly sphere and in space and skies, and for the energy which vibrates in the living forms of nature anywhere and in humanity.