Loading...
ऋग्वेद मण्डल - 10 के सूक्त 150 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 150/ मन्त्र 5
    ऋषिः - मृळीको वासिष्ठः देवता - अग्निः छन्दः - उपरिष्टाज्योति स्वरः - निषादः

    अ॒ग्निरत्रिं॑ भ॒रद्वा॑जं॒ गवि॑ष्ठिरं॒ प्राव॑न्न॒: कण्वं॑ त्र॒सद॑स्युमाह॒वे । अ॒ग्निं वसि॑ष्ठो हवते पु॒रोहि॑तो मृळी॒काय॑ पु॒रोहि॑तः ॥

    स्वर सहित पद पाठ

    अ॒ग्निः । अत्रि॑म् । भ॒रत्ऽवा॑जम् । गवि॑ष्ठिरम् । प्र । आ॒व॒त् । नः॒ । कण्व॑म् । त्र॒सद॑स्युम् । आ॒ऽह॒वे । अ॒ग्निम् । वसि॑ष्ठः । ह॒व॒ते॒ । पु॒रःऽहि॑तः । मृ॒ळी॒काय॑ । पु॒रःऽहि॑तः ॥


    स्वर रहित मन्त्र

    अग्निरत्रिं भरद्वाजं गविष्ठिरं प्रावन्न: कण्वं त्रसदस्युमाहवे । अग्निं वसिष्ठो हवते पुरोहितो मृळीकाय पुरोहितः ॥

    स्वर रहित पद पाठ

    अग्निः । अत्रिम् । भरत्ऽवाजम् । गविष्ठिरम् । प्र । आवत् । नः । कण्वम् । त्रसदस्युम् । आऽहवे । अग्निम् । वसिष्ठः । हवते । पुरःऽहितः । मृळीकाय । पुरःऽहितः ॥ १०.१५०.५

    ऋग्वेद - मण्डल » 10; सूक्त » 150; मन्त्र » 5
    अष्टक » 8; अध्याय » 8; वर्ग » 8; मन्त्र » 5

    Meaning -
    Agni, self-refulgent fire and spirit of life, protects Atri, winner over the weaknesses of body, mind and soul, Bharadvaja, harbinger of food and energy with enlightenment for people, Gavishthira, victor over sense and mind, Kanva, enlightened visionary, and Trasadasyu, controller of the wicked negativists, and indeed all of us in our battle of life for peace and progress. Vasishtha, brilliant high priest and leader settled at heart, invokes and adores Agni at yajna, the leader adores and prays to Agni for the achievement of all round well being in life.

    इस भाष्य को एडिट करें
    Top