ऋग्वेद - मण्डल 10/ सूक्त 156/ मन्त्र 1
अ॒ग्निं हि॑न्वन्तु नो॒ धिय॒: सप्ति॑मा॒शुमि॑वा॒जिषु॑ । तेन॑ जेष्म॒ धनं॑धनम् ॥
स्वर सहित पद पाठअ॒ग्निम् । हि॒न्व॒न्तु॒ । नः॒ । धियः॑ । सप्ति॑म् । आ॒शुम्ऽइ॑व । आ॒जिषु॑ । तेन॑ । जे॒ष्म॒ । धन॑म्ऽधनम् ॥
स्वर रहित मन्त्र
अग्निं हिन्वन्तु नो धिय: सप्तिमाशुमिवाजिषु । तेन जेष्म धनंधनम् ॥
स्वर रहित पद पाठअग्निम् । हिन्वन्तु । नः । धियः । सप्तिम् । आशुम्ऽइव । आजिषु । तेन । जेष्म । धनम्ऽधनम् ॥ १०.१५६.१
ऋग्वेद - मण्डल » 10; सूक्त » 156; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 14; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 14; मन्त्र » 1
Meaning -
Let our thought, will and actions research and develop fire energy like a fleet or horse spurred to battle for victory so that thereby we may achieve the real wealth of wealths.