Loading...
ऋग्वेद मण्डल - 10 के सूक्त 157 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 157/ मन्त्र 2
    ऋषिः - भुवन आप्त्यः साधनो वा भौवनः देवता - विश्वेदेवा: छन्दः - द्विपदात्रिष्टुप् स्वरः - धैवतः

    य॒ज्ञं च॑ नस्त॒न्वं॑ च प्र॒जां चा॑दि॒त्यैरिन्द्र॑: स॒ह ची॑कॢपाति ॥

    स्वर सहित पद पाठ

    य॒ज्ञम् । च॒ । नः॒ । त॒न्व॑म् । च॒ । प्र॒ऽजाम् । च॒ । आ॒दि॒त्यैः । इन्द्रः॑ । स॒ह । ची॒कॢ॒पा॒ति॒ ॥


    स्वर रहित मन्त्र

    यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्र: सह चीकॢपाति ॥

    स्वर रहित पद पाठ

    यज्ञम् । च । नः । तन्वम् । च । प्रऽजाम् । च । आदित्यैः । इन्द्रः । सह । चीकॢपाति ॥ १०.१५७.२

    ऋग्वेद - मण्डल » 10; सूक्त » 157; मन्त्र » 2
    अष्टक » 8; अध्याय » 8; वर्ग » 15; मन्त्र » 2

    Meaning -
    Indra, the sun, the wind, electric energy of the firmament with all year’s phases of the sun, supports, strengthens and promotes our yajna, our body’s health and our people and future generations.

    इस भाष्य को एडिट करें
    Top