Loading...
ऋग्वेद मण्डल - 10 के सूक्त 159 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 159/ मन्त्र 1
    ऋषिः - शची पौलोमी देवता - शची पौलोमी छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    उद॒सौ सूर्यो॑ अगा॒दुद॒यं मा॑म॒को भग॑: । अ॒हं तद्वि॑द्व॒ला पति॑म॒भ्य॑साक्षि विषास॒हिः ॥

    स्वर सहित पद पाठ

    उत् । अ॒सौ । सूर्यः॑ । अ॒गा॒त् । उत् । अ॒यम् । मा॒म॒कः । भगः॑ । अ॒हम् । तत् । वि॒द्व॒ला । पति॑म् । अ॒भि । आ॒सा॒क्षि॒ । वि॒ऽस॒स॒हिः ॥


    स्वर रहित मन्त्र

    उदसौ सूर्यो अगादुदयं मामको भग: । अहं तद्विद्वला पतिमभ्यसाक्षि विषासहिः ॥

    स्वर रहित पद पाठ

    उत् । असौ । सूर्यः । अगात् । उत् । अयम् । मामकः । भगः । अहम् । तत् । विद्वला । पतिम् । अभि । आसाक्षि । विऽससहिः ॥ १०.१५९.१

    ऋग्वेद - मण्डल » 10; सूक्त » 159; मन्त्र » 1
    अष्टक » 8; अध्याय » 8; वर्ग » 17; मन्त्र » 1

    Meaning -
    There rises the sun. It is also my good fortune thus arisen. I know this for certain. I have found my protection and sustenance and I shall overcome all my rivals and adversaries.

    इस भाष्य को एडिट करें
    Top