ऋग्वेद - मण्डल 10/ सूक्त 160/ मन्त्र 4
ऋषिः - पूरणो वैश्वामित्रः
देवता - इन्द्र:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
अनु॑स्पष्टो भवत्ये॒षो अ॑स्य॒ यो अ॑स्मै रे॒वान्न सु॒नोति॒ सोम॑म् । निर॑र॒त्नौ म॒घवा॒ तं द॑धाति ब्रह्म॒द्विषो॑ ह॒न्त्यना॑नुदिष्टः ॥
स्वर सहित पद पाठअनु॑ऽस्पष्टः । भ॒व॒ति॒ । ए॒षः । अ॒स्य॒ । यः । अ॒स्मै॒ । रे॒वान् । न । सु॒नोति॑ । सोम॑म् । निः । अ॒र॒त्नौ । म॒घऽवा॑ । तम् । द॒धा॒ति॒ । ब्र॒ह्म॒ऽद्विषः॑ । ह॒न्ति॒ । अन॑नुऽदिष्टः ॥
स्वर रहित मन्त्र
अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान्न सुनोति सोमम् । निररत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्यनानुदिष्टः ॥
स्वर रहित पद पाठअनुऽस्पष्टः । भवति । एषः । अस्य । यः । अस्मै । रेवान् । न । सुनोति । सोमम् । निः । अरत्नौ । मघऽवा । तम् । दधाति । ब्रह्मऽद्विषः । हन्ति । अननुऽदिष्टः ॥ १०.१६०.४
ऋग्वेद - मण्डल » 10; सूक्त » 160; मन्त्र » 4
अष्टक » 8; अध्याय » 8; वर्ग » 18; मन्त्र » 4
अष्टक » 8; अध्याय » 8; वर्ग » 18; मन्त्र » 4
Meaning -
The lord keeps in close and direct vicinity the person who, like a generous prosperous man, creates and offers the soma of sincere dedication to him. He, lord of all power and glory, protects him in full security without the shackles, and even without prayer, destroys the enemies of positivity and divinity in the social order.