साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 179/ मन्त्र 3
श्रा॒तं म॑न्य॒ ऊध॑नि श्रा॒तम॒ग्नौ सुश्रा॑तं मन्ये॒ तदृ॒तं नवी॑यः । माध्यं॑दिनस्य॒ सव॑नस्य द॒ध्नः पिबे॑न्द्र वज्रिन्पुरुकृज्जुषा॒णः ॥
स्वर सहित पद पाठश्रा॒तम् । म॒न्ये॒ । ऊध॑नि । श्रा॒तम् । अ॒ग्नौ । सुऽश्रा॑तम् । म॒न्ये॒ । तत् । ऋ॒तम् । नवी॑यः । माध्य॑न्दिनस्य । सव॑नस्य । द॒ध्नः । पिब॑ । इ॒न्द्र॒ । व॒ज्रि॒न् । पु॒रु॒ऽकृ॒त् । जु॒षा॒णः ॥
स्वर रहित मन्त्र
श्रातं मन्य ऊधनि श्रातमग्नौ सुश्रातं मन्ये तदृतं नवीयः । माध्यंदिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन्पुरुकृज्जुषाणः ॥
स्वर रहित पद पाठश्रातम् । मन्ये । ऊधनि । श्रातम् । अग्नौ । सुऽश्रातम् । मन्ये । तत् । ऋतम् । नवीयः । माध्यन्दिनस्य । सवनस्य । दध्नः । पिब । इन्द्र । वज्रिन् । पुरुऽकृत् । जुषाणः ॥ १०.१७९.३
ऋग्वेद - मण्डल » 10; सूक्त » 179; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 37; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 37; मन्त्र » 3
Meaning -
I believe the milk is ripe in the cow’s udders. I know the grain is ripe in the heat of the sun. I am sure every thing is ripe and ready for the yajna, ripe and fresh truly. O lord of versatile action, wielder of the thunderbolt of justice, law and order, loving, kind and cooperative, come and taste the milky sweets of the mid day’s session of yajna. Receive, taste, protect and promote the milk of cows and harvests of the field.