Loading...
ऋग्वेद मण्डल - 10 के सूक्त 186 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 186/ मन्त्र 3
    ऋषिः - उलो वातायनः देवता - वायु: छन्दः - निचृद्गायत्री स्वरः - षड्जः

    यद॒दो वा॑त ते गृ॒हे॒३॒॑ऽमृत॑स्य नि॒धिर्हि॒तः । ततो॑ नो देहि जी॒वसे॑ ॥

    स्वर सहित पद पाठ

    यत् । अ॒दः । वा॒त॒ । ते॒ । गृ॒हे । अ॒मृत॑स्य । नि॒धिः । हि॒तः । ततः॑ । नः॒ । दे॒हि॒ । जी॒वसे॑ ॥


    स्वर रहित मन्त्र

    यददो वात ते गृहे३ऽमृतस्य निधिर्हितः । ततो नो देहि जीवसे ॥

    स्वर रहित पद पाठ

    यत् । अदः । वात । ते । गृहे । अमृतस्य । निधिः । हितः । ततः । नः । देहि । जीवसे ॥ १०.१८६.३

    ऋग्वेद - मण्डल » 10; सूक्त » 186; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 44; मन्त्र » 3

    Meaning -
    In your treasure home of immortal, inviolable energy, O breath of life energy, Vayu, there is immeasurable wealth hidden for us. Of that, from that, give us some, our share, so that we may live a full life of good health and joy.

    इस भाष्य को एडिट करें
    Top